Skip to main content

Text 326

Text 326

Texto

Verš

raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana
raivate ‘vaikuṇṭha’, cākṣuṣe ‘ajita’, vaivasvate ‘vāmana’
sāvarṇye ‘sārvabhauma’, dakṣa-sāvarṇye ‘ṛṣabha’ gaṇana

Palabra por palabra

Synonyma

raivate — durante el Raivata-manvantara; vaikuṇṭha — el avatāra llamado Vaikuṇṭha; cākṣuṣe — durante el Cākṣuṣa-manvantara; ajita — el avatāra llamado Ajita; vaivasvate — durante el Vaivasvata-manvantara; vāmana — el avatāra llamado Vāmana; sāvarṇye — durante el Sāvarṇya-manvantara; sārvabhauma — el avatāra llamado Sārvabhauma; dakṣa-sāvarṇye — durante el Dakṣa-sāvarṇya-manvantara; ṛṣabha — el avatāra Ṛṣabha; gaṇana — llamado.

raivate — v Raivata-manvantaře; vaikuṇṭhaavatāra jménem Vaikuṇṭha; cākṣuṣe — v Cākṣuṣa-manvantaře; ajitaavatāra jménem Ajita; vaivasvate — ve Vaivasvata-manvantaře; vāmanaavatāra jménem Vāmana; sāvarṇye — v Sāvarṇya-manvantaře; sārvabhaumaavatāra jménem Sārvabhauma; dakṣa-sāvarṇye — v Dakṣa-sāvarṇya-manvantaře; ṛṣabhaavatāra jménem Ṛṣabha; gaṇana — jménem.

Traducción

Překlad

«Durante el Raivata-manvantara, el avatāra se llama Vaikuṇṭha, y durante el Cākṣuṣa-manvantara, Ajita. Durante el Vaivasvata-manvantara se llama Vāmana, y durante el Sāvarṇya-manvantara, Sārvabhauma. Durante el Dakṣa-sāvarṇya-manvantara se llama Ṛṣabha.

„V Raivata-manvantaře se avatāra jmenuje Vaikuṇṭha a v Cākṣuṣa-manvantaře Ajita. Ve Vaivasvata-manvantaře se jmenuje Vāmana a Sāvarṇya-manvantaře má jméno Sārvabhauma. V Dakṣa-sāvarṇya-manvantaře se jmenuje Ṛṣabha.“