Skip to main content

Text 267

Text 267

Texto

Verš

ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ
ādyo ’vatāraḥ puruṣaḥ parasya
kālaḥ svabhāvaḥ sad-asan manaś ca
dravyaṁ vikāro guṇa indriyāṇi
virāṭ svarāṭ sthāsnu cariṣṇu bhūmnaḥ

Palabra por palabra

Synonyma

ādyaḥ avatāraḥ — la encarnación original; puruṣaḥ — el Kāraṇābdhiśāyī Viṣṇu; parasya — del Señor Supremo; kālaḥ — el tiempo; svabhāvaḥ — el espacio; sat-asat — la causa y el efecto; manaḥ ca — así como la mente; dravyam — los cinco elementos; vikāraḥ — la transformación o el ego falso; guṇaḥ — las modalidades de la naturaleza; indriyāṇi — los sentidos; virāṭ — la forma universal; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — inmóviles; cariṣṇu — móviles; bhūmnaḥ — de la Suprema Personalidad de Dios.

ādyaḥ avatāraḥ — původní inkarnace; puruṣaḥ — Kāraṇābdhiśāyī Viṣṇu; parasya — Nejvyššího Pána; kālaḥ — čas; svabhāvaḥ — prostor; sat-asat — příčina a následek; manaḥ ca — a také mysl; dravyam — pět prvků; vikāraḥ — přeměna falešného ega; guṇaḥ — kvalit přírody; indriyāṇi — smyslů; virāṭ — vesmírné podoby; svarāṭ — Garbhodakaśāyī Viṣṇu; sthāsnu — nehybné; cariṣṇu — pohyblivé; bhūmnaḥ — Nejvyšší Osobnosti Božství.

Traducción

Překlad

«“Karaṇābdhiśāyī Viṣṇu [Mahā-Viṣṇu] es la primera encarnación del Señor Supremo, y es el amo del tiempo eterno, el espacio, la causa y los efectos, la mente, los elementos, el ego material, las modalidades de la naturaleza, los sentidos, la forma universal del Señor, Garbhodakaśāyī Viṣṇu, y, el conjunto total de todos los seres vivos, tanto móviles como inmóviles.”

„  ,Kāraṇābdhiśāyī Viṣṇu (Mahā-Viṣṇu) je první inkarnací Nejvyššího Pána a je vládcem věčného času, prostoru, příčiny a následku, mysli, prvků, hmotného ega, kvalit přírody, smyslů, vesmírné podoby Pána, Garbhodakaśāyī Viṣṇua a úhrnu všech živých bytostí, jak pohyblivých, tak nehybných.̀  “

Significado

Význam

Esta cita pertenece al Śrīmad-Bhāgavatam (2.6.42). Véase la explicación en Ādi-līlā, Capítulo Quinto, Verso 83.

Tento citát je ze Śrīmad-Bhāgavatamu (2.6.42). Vysvětlení se nachází v 83. verši páté kapitoly Ādi-līly.