Skip to main content

Text 165

Text 165

Texto

Text

svayaṁ-rūpa, tad-ekātma-rūpa, āveśa — nāma
prathamei tina-rūpe rahena bhagavān
svayaṁ-rūpa, tad-ekātma-rūpa, āveśa — nāma
prathamei tina-rūpe rahena bhagavān

Palabra por palabra

Synonyms

svayam-rūpa — la forma personal; tat-ekātma-rūpa — la misma forma, no diferente de svayaṁ-rūpa; āveśa — especialmente dotada de poder; nāma — llamada; prathamei — al comienzo; tina-rūpe — en tres formas; rahena — permanece; bhagavān — la Suprema Personalidad de Dios.

svayam-rūpa — the original form; tat-ekātma-rūpa — the same form, nondifferent from svayaṁ-rūpa; āveśa — especially empowered; nāma — named; prathamei — in the beginning; tina-rūpe — in three forms; rahena — remains; bhagavān — the Supreme Personality of Godhead.

Traducción

Translation

«La Suprema Personalidad de Dios existe en tres formas principales: svayaṁ-rūpa, tad-ekātma-rūpa y āveśa-rūpa.

“The Supreme Personality of Godhead exists in three principal forms — svayaṁ-rūpa, tad-ekātma-rūpa and āveśa-rūpa.

Significado

Purport

Śrīla Rūpa Gosvāmī, en su Laghu-bhāgavatāmṛta (Pūrva-khaṇḍa, Verso 12), da la siguiente explicación de svayaṁ-rūpa: ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate. La forma original de la Suprema Personalidad de Dios no depende de otras formas. La forma original recibe el nombre de svayaṁ-rūpa, y se explica en el Śrīmad-Bhāgavatam (1.3.28): kṛṣṇas tu bhagavān svayam. Esa forma de Kṛṣṇa como pastorcillo de vacas en Vṛndāvana es la forma original de la Personalidad de Dios (svayaṁ-rūpa), como lo confirma la Brahma-saṁhitā (5.1):

Śrīla Rūpa Gosvāmī has described the svayaṁ-rūpa in his Laghu-bhāgavatāmṛta, Pūrva-khaṇḍa, verse 12: ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate. “The form of the Supreme Personality of Godhead that does not depend on other forms is called the svayaṁ-rūpa, the original form.” This form is also described in Śrīmad-Bhāgavatam: kṛṣṇas tu bhagavān svayam (1.3.28). “Kṛṣṇa is the original form of the Supreme Personality of Godhead.” That Kṛṣṇa’s form as a cowherd boy in Vṛndāvana is the original form of the Personality of Godhead (svayaṁ-rūpa) is confirmed in the Brahma-saṁhitā (5.1):

īśvaraḥ paramaḥ kṛṣṇaḥsac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
īśvaraḥ paramaḥ kṛṣṇaḥsac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

No existe nada superior a Govinda. Él es la fuente original y la causa de todas las causas. Así lo confirma también el Señor en la Bhagavad-gītā (7.7), cuando dice: mattaḥ parataraṁ nānyat: «No hay verdad superior a Mí».

There is nothing superior to Govinda. He is the ultimate source and the cause of all causes. This is also confirmed in the Bhagavad-gītā (7.7), where the Lord says, mattaḥ parataraṁ nānyat: “There is no truth superior to Me.”

El Laghu-bhāgavatāmṛta (Pūrva-khaṇḍa, Verso 14) explica también las formas tad-ekātma-rūpa:

The tad-ekātma-rūpa forms are also described in the Laghu-bhāgavatāmṛta (Pūrva-khaṇḍa, verse 14):

yad rūpaṁ tad-abhedenasvarūpeṇa virājate
ākṛtyādibhir anyādṛk
sa tad-ekātma-rūpakaḥ
yad rūpaṁ tad-abhedenasvarūpeṇa virājate
ākṛtyādibhir anyādṛk
sa tad-ekātma-rūpakaḥ

Las formas tad-ekātma-rūpa existen al mismo tiempo que la forma svayaṁ-rūpa y no son diferentes de ella y entre sí. Al mismo tiempo, presentan diferencias en los rasgos corporales y en las actividades concretas. Las formas tad-ekātma-rūpa se dividen en dos categorías: svāṁśa y vilāsa.

“The tad-ekātma-rūpa forms exist simultaneously with the svayaṁ-rūpa form and are nondifferent. At the same time, their bodily features and specific activities appear to be different.” The tad-ekātma-rūpa forms are divided into two categories — svāṁśa and vilāsa.

Las formas āveśa del Señor Kṛṣṇa se explican también en el Laghu-bhāgavatāmṛta (Pūrva 18):

Lord Kṛṣṇa’s āveśa forms are also explained in the Laghu-bhāgavatāmṛta (Pūrva 18):

jñāna-śakty-ādi-kalayāyatrāviṣṭo janārdanaḥ
ta āveśā nigadyante
jīvā eva mahattamāḥ
jñāna-śakty-ādi-kalayāyatrāviṣṭo janārdanaḥ
ta āveśā nigadyante
jīvā eva mahattamāḥ

La entidad viviente particularmente dotada por el Señor de conocimiento o de fuerza recibe la denominación técnica de āveśa-rūpa. Como se afirma en el Caitanya-caritāmṛta (Antya 7.11): kṛṣṇa-śakti vinā nahe tāra pravartana: Un devoto, a menos que esté particularmente dotado del poder del Señor, no puede predicar el santo nombre del Señor por todo el mundo. Esto es una explicación de la palabra āveśa-rūpa.

“A living entity who is specifically empowered by the Lord with knowledge or strength is technically called āveśa-rūpa.” As stated in the Caitanya-caritāmṛta (Antya 7.11), kṛṣṇa-śakti vinā nahe tāra pravartana: Unless a devotee is specifically empowered by the Lord, he cannot preach the holy name of the Lord all over the world. This is an explanation of the word āveśa-rūpa.