Skip to main content

Text 165

Text 165

Texto

Verš

svayaṁ-rūpa, tad-ekātma-rūpa, āveśa — nāma
prathamei tina-rūpe rahena bhagavān
svayaṁ-rūpa, tad-ekātma-rūpa, āveśa — nāma
prathamei tina-rūpe rahena bhagavān

Palabra por palabra

Synonyma

svayam-rūpa — la forma personal; tat-ekātma-rūpa — la misma forma, no diferente de svayaṁ-rūpa; āveśa — especialmente dotada de poder; nāma — llamada; prathamei — al comienzo; tina-rūpe — en tres formas; rahena — permanece; bhagavān — la Suprema Personalidad de Dios.

svayam-rūpa — původní podoba; tat-ekātma-rūpa — ta samá podoba, stejná jako svayaṁ-rūpa; āveśa — zvláště zmocněná; nāma — jménem; prathamei — na začátku; tina-rūpe — ve třech podobách; rahena — setrvává; bhagavān — Nejvyšší Osobnost Božství.

Traducción

Překlad

«La Suprema Personalidad de Dios existe en tres formas principales: svayaṁ-rūpa, tad-ekātma-rūpa y āveśa-rūpa.

„Nejvyšší Osobnost Božství existuje ve třech základních podobách – svayaṁ-rūpa, tad-ekātma-rūpa a āveśa-rūpa.“

Significado

Význam

Śrīla Rūpa Gosvāmī, en su Laghu-bhāgavatāmṛta (Pūrva-khaṇḍa, Verso 12), da la siguiente explicación de svayaṁ-rūpa: ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate. La forma original de la Suprema Personalidad de Dios no depende de otras formas. La forma original recibe el nombre de svayaṁ-rūpa, y se explica en el Śrīmad-Bhāgavatam (1.3.28): kṛṣṇas tu bhagavān svayam. Esa forma de Kṛṣṇa como pastorcillo de vacas en Vṛndāvana es la forma original de la Personalidad de Dios (svayaṁ-rūpa), como lo confirma la Brahma-saṁhitā (5.1):

Svayaṁ-rūpu popsal ve 12. verši v Pūrva-khaṇḍě knihy Laghu-bhāgavatāmṛta Śrīla Rūpa Gosvāmī: ananyāpekṣi yad rūpaṁ svayaṁ-rūpaḥ sa ucyate – „Podoba Nejvyšší Osobnosti Božství, která nezávisí na jiných podobách, se nazývá svayaṁ-rūpa, původní podoba.“ Tato podoba je popsána také ve Śrīmad-Bhāgavatamu (1.3.28): kṛṣṇas tu bhagavān svayam – „Kṛṣṇa je původní podoba Nejvyšší Osobnosti Božství.“ Že je Kṛṣṇova podoba pasáčka z Vrindávanu původní podobou Nejvyšší Osobnosti Božství (svayaṁ-rūpa), potvrzuje Brahma-saṁhitā (5.1):

īśvaraḥ paramaḥ kṛṣṇaḥsac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam
īśvaraḥ paramaḥ kṛṣṇaḥ
sac-cid-ānanda-vigrahaḥ
anādir ādir govindaḥ
sarva-kāraṇa-kāraṇam

No existe nada superior a Govinda. Él es la fuente original y la causa de todas las causas. Así lo confirma también el Señor en la Bhagavad-gītā (7.7), cuando dice: mattaḥ parataraṁ nānyat: «No hay verdad superior a Mí».

Neexistuje nic vyššího než Govinda. On je konečným zdrojem a příčinou všech příčin. To je potvrzeno i v Bhagavad-gītě (7.7), kde Pán říká: mattaḥ parataraṁ nānyat – „Neexistuje vyšší pravda než Já.“

El Laghu-bhāgavatāmṛta (Pūrva-khaṇḍa, Verso 14) explica también las formas tad-ekātma-rūpa:

Podoby tad-ekātma-rūpa jsou také popsány v Laghu-bhāgavatāmṛtě (14. verši Pūrva-khaṇḍy):

yad rūpaṁ tad-abhedenasvarūpeṇa virājate
ākṛtyādibhir anyādṛk
sa tad-ekātma-rūpakaḥ
yad rūpaṁ tad-abhedena
svarūpeṇa virājate
ākṛtyādibhir anyādṛk
sa tad-ekātma-rūpakaḥ

Las formas tad-ekātma-rūpa existen al mismo tiempo que la forma svayaṁ-rūpa y no son diferentes de ella y entre sí. Al mismo tiempo, presentan diferencias en los rasgos corporales y en las actividades concretas. Las formas tad-ekātma-rūpa se dividen en dos categorías: svāṁśa y vilāsa.

„Podoby tad-ekātma-rūpa existují současně s podobami svayaṁ-rūpa a neliší se od sebe. Zároveň však jejich tělesné rysy a určité činnosti vypadají odlišně.“ Podoby tad-ekātma-rūpa jsou rozděleny do dvou kategorií – svāṁśa a vilāsa.

Las formas āveśa del Señor Kṛṣṇa se explican también en el Laghu-bhāgavatāmṛta (Pūrva 18):

V Laghu-bhāgavatāmṛtě (Pūrva 18) jsou vysvětleny i Kṛṣṇovy podoby āveśa:

jñāna-śakty-ādi-kalayāyatrāviṣṭo janārdanaḥ
ta āveśā nigadyante
jīvā eva mahattamāḥ
jñāna-śakty-ādi-kalayā
yatrāviṣṭo janārdanaḥ
ta āveśā nigadyante
jīvā eva mahattamāḥ

La entidad viviente particularmente dotada por el Señor de conocimiento o de fuerza recibe la denominación técnica de āveśa-rūpa. Como se afirma en el Caitanya-caritāmṛta (Antya 7.11): kṛṣṇa-śakti vinā nahe tāra pravartana: Un devoto, a menos que esté particularmente dotado del poder del Señor, no puede predicar el santo nombre del Señor por todo el mundo. Esto es una explicación de la palabra āveśa-rūpa.

„Živá bytost, která je Pánem zvláště zmocněna poznáním či silou, se odborně nazývá āveśa-rūpa.Caitanya-caritāmṛta (Antya 7.11) uvádí: kṛṣṇa-śakti vinā nahe tāra pravartana. Dokud oddaný nezíská od Pána zvláštní zmocnění, nemůže kázat svaté jméno Pána po celém světě. To je vysvětlení slova āveśa-rūpa.