Skip to main content

Text 106

Text 106

Texto

Text

acirād eva sarvārthaḥ
sidhyaty eṣām abhīpsitaḥ
sad-dharmasyāvabodhāya
yeṣāṁ nirbandhinī matiḥ
acirād eva sarvārthaḥ
sidhyaty eṣām abhīpsitaḥ
sad-dharmasyāvabodhāya
yeṣāṁ nirbandhinī matiḥ

Palabra por palabra

Synonyms

acirāt — muy pronto; eva — sin duda; sarva-arthaḥ — el objetivo de la vida; sidhyati — se cumple; eṣām — de esas personas; abhīpsitaḥ — deseado; sat-dharmasya — de la senda progresiva del servicio devocional; avabodhāya — para entender; yeṣām — aquellos cuya; nirbandhinī — inquebrantable; matiḥ — inteligencia.

acirāt — very soon; eva — certainly; sarva-arthaḥ — the goal of life; sidhyati — becomes fulfilled; eṣām — of these persons; abhīpsitaḥ — desired; sat-dharmasya — of the path of progressive devotional service; avabodhāya — for understanding; yeṣām — those whose; nirbandhinī — unflinching; matiḥ — intelligence.

Traducción

Translation

«“Aquellos que están ansiosos por despertar su conciencia espiritual y que, por ello, tienen una inteligencia resuelta y decidida, alcanzan muy pronto el objetivo deseado de la vida, sin duda alguna.”

“ ‘Those who are eager to awaken their spiritual consciousness and who thus have unflinching, undeviated intelligence certainly attain the desired goal of life very soon.’

Significado

Purport

Este verso es una cita del Nāradīya Purāṇa y aparece en el Bhakti-rasāmṛta-sindhu (1.2.103).

This verse, quoted from the Nāradīya Purāṇa, is found in the Bhakti-rasāmṛta-sindhu (1.2.103).