Skip to main content

Texto 59

Text 59

Texto

Text

bhaṭṭācārya dui bhāiye nimantraṇa kaila
prabhura śeṣa prasāda-pātra dui-bhāi pāila
bhaṭṭācārya dui bhāiye nimantraṇa kaila
prabhura śeṣa prasāda-pātra dui-bhāi pāila

Palabra por palabra

Synonyms

bhaṭṭācārya — Balabhadra Bhaṭṭācārya; dui bhāiye — a los dos hermanos; nimantraṇa kaila — invitó a almorzar; prabhura śeṣa prasādam-pātra — los remanentes del plato de comida ofrecida a Śrī Caitanya Mahāprabhu; dui-bhāi pāila — los dos hermanos obtuvieron.

bhaṭṭācārya — Balabhadra Bhaṭṭācārya; dui bhāiye — the two brothers; nimantraṇa kaila — invited to take lunch; prabhura śeṣa prasāda-pātra — the remnants of the plate of food offered to Śrī Caitanya Mahāprabhu; dui-bhāi pāila — the two brothers obtained.

Traducción

Translation

Balabhadra Bhaṭṭācārya invitó también a almorzar a los dos hermanos, y les ofreció los remanentes de comida del plato de Śrī Caitanya Mahāprabhu.

Balabhadra Bhaṭṭācārya invited the two brothers to take lunch also. The remnants of food from the plate of Śrī Caitanya Mahāprabhu were offered to them.