Skip to main content

Texto 110

Text 110

Texto

Verš

brāhmaṇa-sakala karena prabhura nimantraṇa
vallabha-bhaṭṭa tāṅ-sabāre karena nivāraṇa
brāhmaṇa-sakala karena prabhura nimantraṇa
vallabha-bhaṭṭa tāṅ-sabāre karena nivāraṇa

Palabra por palabra

Synonyma

brāhmaṇa-sakala — todos los brāhmaṇas de la aldea; karena — hacen; prabhura — de Śrī Caitanya Mahāprabhu; nimantraṇa — invitaciones; vallabha-bhaṭṭa — Vallabha Bhaṭṭācārya; tāṅ-sabāre — a todos ellos; karena — hace; nivāraṇa — prohibir.

brāhmaṇa-sakala — všichni brāhmaṇové z té vesnice; karena — činí; prabhura — Śrī Caitanyi Mahāprabhua; nimantraṇa — pozvání; vallabha-bhaṭṭa — Vallabha Bhaṭṭācārya; tāṅ-sabāre — jim všem; karena — činí; nivāraṇa — zákaz.

Traducción

Překlad

Todos los brāhmaṇas del lugar estaban ansiosos por invitar al Señor, pero Vallabha Bhaṭṭācārya se los prohibió.

Všichni místní brāhmaṇové byli dychtiví předat Pánu své pozvání, ale Vallabha Bhaṭṭācārya jim to zakázal.