Skip to main content

Texto 10

Text 10

Texto

Text

śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana
śrī-rūpa śunila prabhura nīlādri-gamana
vana-pathe yābena prabhu śrī-vṛndāvana

Palabra por palabra

Synonyms

śrī-rūpa — Śrīla Rūpa Gosvāmī; śunila — oyó; prabhura — de Śrī Caitanya Mahāprabhu; nīlādri-gamana — partida hacia Jagannātha Purī; vana-pathe — por el camino a través del bosque; yābena — irá; prabhu — Śrī Caitanya Mahāprabhu; śrī-vṛndāvana — a Vṛndāvana.

śrī-rūpa — Śrīla Rūpa Gosvāmī; śunila — heard; prabhura — of Śrī Caitanya Mahāprabhu; nīlādri-gamana — departure for Jagannātha Purī; vana-pathe — on the path through the forest; yābena — will go; prabhu — Śrī Caitanya Mahāprabhu; śrī-vṛndāvana — to Vṛndāvana.

Traducción

Translation

Śrī Rūpa Gosvāmī se enteró de que Śrī Caitanya Mahāprabhu había regresado a Jagannātha Purī y que estaba planeando ir a Vṛndāvana por el bosque.

Śrī Rūpa Gosvāmī heard that Śrī Caitanya Mahāprabhu had returned to Jagannātha Purī and was preparing to go to Vṛndāvana through the forest.