Skip to main content

Text 94

Text 94

Texto

Text

ānande mahāprabhu varṣā kaila samādhāna
vijayā-daśamī-dine karila payāna
ānande mahāprabhu varṣā kaila samādhāna
vijayā-daśamī-dine karila payāna

Palabra por palabra

Synonyms

ānande — con gran placer; mahāprabhu — Śrī Caitanya Mahāprabhu; varṣā — la estación de las lluvias; kaila samādhāna — pasó; vijayā-daśamī-dine — en Vijayā-daśamī, el día de la victoria del Señor Rāmacandra; karila payāna — Él partió.

ānande — in great pleasure; mahāprabhu — Śrī Caitanya Mahāprabhu; varṣā — the rainy season; kaila samādhāna — passed; vijayā-daśamī-dine — on Vijayā-daśamī, the day when the victory was won by Lord Rāmacandra; karila payāna — He departed.

Traducción

Translation

Śrī Caitanya Mahāprabhu Se sintió muy complacido de recibir su permiso. Esperó hasta el fin de la estación de las lluvias y, cuando llegó el día de Vijayā-daśamī, partió hacia Vṛndāvana.

Śrī Caitanya Mahāprabhu was very pleased to thus receive their permission. He waited until the rainy season passed, and when the day of Vijayā-daśamī arrived, He departed for Vṛndāvana.