Skip to main content

Text 261

Text 261

Texto

Verš

caitanya-gosāñira nindā śunila yāhā haite
tāre vadha kaile haya pāpa-prāyaścitte
caitanya-gosāñira nindā śunila yāhā haite
tāre vadha kaile haya pāpa-prāyaścitte

Palabra por palabra

Synonyma

caitanya-gosāñira — de Śrī Caitanya Mahāprabhu; nindā — blasfemia; śunila — yo he escuchado; yāhā haite — de quien; tāre vadha kaile — si se le mata; haya — hay; pāpa-prāyaścitte — expiación por el acto pecaminoso.

caitanya-gosāñira — Śrī Caitanyi Mahāprabhua; nindā — urážku; śunila — slyšel jsem; yāhā haite — od koho; tāre vadha kaile — když bude zabit; haya — je; pāpa-prāyaścitte — odčinění hříchu.

Traducción

Překlad

«El hombre que ha blasfemado contra Śrī Caitanya Mahāprabhu podría expiar su pecado con la muerte».

„Pokud ten, kdo urazil Śrī Caitanyu Mahāprabhua, bude zabit, jeho hříšný skutek tak může být odčiněn.“

Significado

Význam

El Hari-bhakti-vilāsa presenta la siguiente cita del Skanda Purāṇa acerca de las blasfemias contra los vaiṣṇavas:

Hari-bhakti-vilāsa uvádí ohledně urážení vaiṣṇavy následující citát ze Skanda Purāṇy:

yo hi bhāgavataṁ lokamupahāsaṁ nṛpottama
karoti tasya naśyanti
artha-dharma-yaśaḥ-sutāḥ
yo hi bhāgavataṁ lokamupahāsaṁ nṛpottama
karoti tasya naśyanti
artha-dharma-yaśaḥ-sutāḥ
nindāṁ kurvanti ye mūḍhāvaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ
mahā-raurava-saṁjñite
nindāṁ kurvanti ye mūḍhāvaiṣṇavānāṁ mahātmanām
patanti pitṛbhiḥ sārdhaṁ
mahā-raurava-saṁjñite
hanti nindati vai dveṣṭivaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ
darśane patanāni ṣaṭ
hanti nindati vai dveṣṭivaiṣṇavān nābhinandati
krudhyate yāti no harṣaṁ
darśane patanāni ṣaṭ

En una conversación entre Mārkaṇḍeya y Bhagīratha, se dice: «Mi querido rey, la persona que se burla de un devoto excelso pierde los resultados de sus actividades piadosas, su opulencia, su buena reputación y sus hijos. Los vaiṣṇavas son todos grandes almas. Quien blasfema contra ellos cae, con todos sus antepasados, al infierno llamado Mahāraurava. Quien mata a un vaiṣṇava o blasfema contra él, quien siente envidia de un vaiṣṇava o se irrita con él, y quien no le ofrece reverencias ni se alegra al verle, ciertamente cae a una condición infernal».

V rozhovoru mezi Mārkaṇḍeyou a Bhagīrathou se říká: „Můj milý králi, ten, kdo se posmívá vznešenému oddanému, ztratí výsledky svých zbožných činností, své postavení, svou pověst a své syny. Vaiṣṇavové jsou velké duše. Každý, kdo je pomlouvá, poklesne i se svými předky do pekla známého jako Mahāraurava. Zcela určitě se v pekelných podmínkách ocitnou ti, kdo vaiṣṇavu zabijí, pomluví, závidějí mu, hněvají se na něj, nepokloní se mu a neradují se, když ho vidí.“

El Hari-bhakti-vilāsa (10.314) ofrece también la siguiente cita del Dvārakā-māhātmya:

Hari-bhakti-vilāsa (10.314) obsahuje také následující citát z Dvārakā-māhātmyi:

kara-patraiś ca phālyantesu-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā
vaiṣṇavānāṁ mahātmanām
kara-patraiś ca phālyantesu-tīvrair yama-śāsanaiḥ
nindāṁ kurvanti ye pāpā
vaiṣṇavānāṁ mahātmanām

En una conversación entre Prahlāda Mahārāja y Bali Mahārāja, se dice: «Esas personas pecadoras que blasfeman contra las grandes almas que son los vaiṣṇavas están sujetas a recibir de Yamarāja un castigo muy severo».

V rozhovoru mezi Prahlādem Mahārājem a Bali Mahārājem se říká: „Hříšníci, kteří pomlouvají vaiṣṇavy, velké duše, podléhají nesmírně krutému trestu Yamarāje.“

En el Bhakti-sandarbha (313) Jīva Gosvāmī cita en la siguiente afirmación acerca de las blasfemias contra el Señor Viṣṇu:

Jīva Gosvāmī ve své Bhakti-sandarbě (313) cituje tento výrok týkající se pomlouvání Pána Viṣṇua:

ye nindanti hṛṣīkeśaṁtad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ
teṣāṁ naśyati niścitam
ye nindanti hṛṣīkeśaṁtad-bhaktaṁ puṇya-rūpiṇam
śata-janmārjitaṁ puṇyaṁ
teṣāṁ naśyati niścitam
te pacyante mahā-ghorekumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena
yāvac candra-divākarau
te pacyante mahā-ghorekumbhīpāke bhayānake
bhakṣitāḥ kīṭa-saṅghena
yāvac candra-divākarau
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
śrī-viṣṇor avamānanād gurutaraṁ śrī-vaiṣṇavollaṅghanam
tadīya-dūṣaka-janānna paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ
saha-vāsaṁ na kārayet
tadīya-dūṣaka-janānna paśyet puruṣādhamān
taiḥ sārdhaṁ vañcaka-janaiḥ
saha-vāsaṁ na kārayet

«“Aquel que critica al Señor Viṣṇu y a Sus devotos pierde todos los beneficios acumulados en cien vidas piadosas. Esa persona se pudre en el infierno Kumbhīpāka, mordido por gusanos mientras existan el Sol y la Luna. Por lo tanto, a la persona que blasfema contra el Señor Viṣṇu y Sus devotos no se la debe ni mirar a la cara. Nunca tratéis de relacionaros con esas personas”».

„  ,Ten, kdo kritizuje Pána Viṣṇua a Jeho oddané, ztratí veškerý prospěch získaný během stovky zbožných zrození. Taková osoba bude hnít v pekle Kumbīpāka a červi ji budou užírat tak dlouho, dokud bude existovat slunce a měsíc. Nikdo by se proto neměl ani podívat do tváře toho, kdo pomlouvá Pána Viṣṇua a Jeho oddané. S takovými lidmi se nikdy nesdružuj.̀  “

En el Bhakti-sandarbha (265), Jīva Gosvāmī presenta también la siguiente cita del Śrīmad-Bhāgavatam (10.74.40):

Jīva Gosvāmī ve své Bhakti-sandarbě (265) dále cituje ze Śrīmad-Bhāgavatamu (10.74.40):

nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ
nindāṁ bhagavataḥ śṛṇvaṁstat-parasya janasya vā
tato nāpaiti yaḥ so ’pi
yāty adhaḥ sukṛtāc cyutaḥ

«“Aquel que no se marcha inmediatamente tan pronto como escucha una blasfemia contra el Señor o contra el devoto del Señor, cae del servicio devocional”». De manera similar, Satī, la esposa del Señor Śiva, dice en el Śrīmad-Bhāgavatam (4.4.17):

„  ,Pokud někdo poslouchá pomlouvání Pána či Jeho oddaných a okamžitě neodejde, poklesne z úrovně oddané služby.̀  “ Podobně se ve Śrīmad-Bhāgavatamu (4.4.17) vyjadřuje Satī, manželka Pána Śivy:

karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ
karṇau pidhāya nirayād yad akalpa īśe
dharmāvitary asṛṇibhir nṛbhir asyamāne
chindyāt prasahya ruśatīm asatīṁ prabhuś cej
jihvām asūn api tato visṛjet sa dharmaḥ

«Si alguien escucha a un irresponsable blasfemar contra el amo y controlador de la religión, debe taparse los oídos y marcharse, en caso de que no pueda castigarle. Pero si puede matarle, entonces debe emplear la violencia, cortar la lengua al blasfemo y matar al ofensor; después, debe abandonar su propia vida».

„Ten, kdo slyší, jak nějaká nezodpovědná osoba pomlouvá pána a vládce náboženství, by si měl zacpat uši a odejít, pokud není schopen takového člověka potrestat. Umí-li však zabíjet, měl by rouhači vyříznout jazyk a pak ho zabít. Poté by si měl sám vzít život.“