Skip to main content

Text 88

Text 88

Texto

Text

hāsi’ mahāprabhu tabe advaite ānila
jalera upare tāṅre śeṣa-śayyā kaila
hāsi’ mahāprabhu tabe advaite ānila
jalera upare tāṅre śeṣa-śayyā kaila

Palabra por palabra

Synonyms

hāsi’ — sonriendo; mahāprabhu — Śrī Caitanya Mahāprabhu; tabe — en ese momento; advaite ānila — llamó a Advaita Ācārya; jalera upare — en la superficie del agua; tāṅre — a Él; śeṣa-śayyā — la cama Śeṣa Nāga; kaila — hizo.

hāsi’ — smiling; mahāprabhu — Śrī Caitanya Mahāprabhu; tabe — at that time; advaite ānila — called for Advaita Ācārya; jalera upare — on the surface of the water; tāṅre — Him; śeṣa-śayyā — the Śeṣa Nāga bed; kaila — made.

Traducción

Translation

Cuando Gopīnātha Ācārya terminó de hablar, Śrī Caitanya Mahāprabhu sonrió y, llamando a Advaita Ācārya, Le pidió que hiciera de cama Śeṣa Nāga.

After Gopīnātha Ācārya finished talking, Śrī Caitanya Mahāprabhu smiled and, calling for Advaita Ācārya, made Him act like the Śeṣa Nāga bed.