Skip to main content

Text 79

Text 79

Texto

Text

advaita-nityānande jala-phelāpheli
ācārya hāriyā pāche kare gālāgāli
advaita-nityānande jala-phelāpheli
ācārya hāriyā pāche kare gālāgāli

Palabra por palabra

Synonyms

advaita-nityānande — Advaita Ācārya y Nityānanda Prabhu; jala-phelāpheli — tirarse agua el uno al otro; ācārya hāriyā — Advaita Ācārya, tras ser derrotado; pāche — al final; kare — hace; gālāgāli — acusar.

advaita-nityānande — both Advaita Ācārya and Nityānanda Prabhu; jala-phelāpheli — throwing water on each other; ācārya hāriyā — Advaita Ācārya, after being defeated; pāche — at the end; kare — does; gālāgāli — accusing.

Traducción

Translation

El primer combate fue entre Advaita Ācārya y Nityānanda Prabhu, que se lanzaron agua el uno al otro. Más tarde, Advaita Ācārya, que salió derrotado, Se puso a reñir a Nityānanda Prabhu, lanzándole todo tipo de improperios.

The first sporting took place between Advaita Ācārya and Nityānanda Prabhu, who threw water upon each other. Advaita Ācārya was defeated, and He later began to rebuke Nityānanda Prabhu, calling Him ill names.