Skip to main content

Text 43

Text 43

Texto

Text

mādhava, vāsudeva-ghoṣa, — dui sahodara
nṛtya karena tāhāṅ paṇḍita-vakreśvara
mādhava, vāsudeva-ghoṣa, — dui sahodara
nṛtya karena tāhāṅ paṇḍita-vakreśvara

Palabra por palabra

Synonyms

mādhava — Mādhava; vāsudeva-ghoṣa — Vāsudeva Ghoṣa; dui sahodara — dos hermanos; nṛtya karena — danza; tāhāṅ — allí; paṇḍita-vakreśvara — Vakreśvara Paṇḍita.

mādhava — Mādhava; vāsudeva-ghoṣa — Vāsudeva Ghoṣa; dui sahodara — two brothers; nṛtya karena — dances; tāhāṅ — there; paṇḍita-vakreśvara — Vakreśvara Paṇḍita.

Traducción

Translation

Los dos hermanos Mādhava Ghoṣa y Vāsudeva Ghoṣa se unieron también a ese grupo para responder al canto. En él danzaba Vakreśvara Paṇḍita.

Two brothers named Mādhava Ghoṣa and Vāsudeva Ghoṣa also joined this group as responsive singers. Vakreśvara Paṇḍita was the dancer.