Skip to main content

Text 12

Text 12

Texto

Text

bhavad-vidhā bhāgavatās
tīrthī-bhūtāḥ svayaṁ vibho
tīrthī-kurvanti tīrthāni
svāntaḥ-sthena gadā-bhṛtā
bhavad-vidhā bhāgavatās
tīrthī-bhūtāḥ svayaṁ vibho
tīrthī-kurvanti tīrthāni
svāntaḥ-sthena gadā-bhṛtā

Palabra por palabra

Synonyms

bhavat — tu gracia; vidhāḥ — como; bhāgavatāḥ — devotos; tīrthī — como lugares sagrados de peregrinaje; bhūtāḥ — existir; svayam — en sí mismos; vibho — ¡oh, todopoderoso!; tīrthī-kurvanti — convierte en lugares sagrados de peregrinaje; tīrthāni — los lugares sagrados; sva-antaḥ-sthena — estando situado en sus corazones; gadā-bhṛtā — por la Personalidad de Dios.

bhavat — your good self; vidhāḥ — like; bhāgavatāḥ — devotees; tīrthī — as holy places of pilgrimage; bhūtāḥ — existing; svayam — themselves; vibho — O almighty one; tīrthī-kurvanti — make into holy places of pilgrimage; tīrthāni — the holy places; sva-antaḥ-sthena — being situated in their hearts; gadā-bhṛtā — by the Personality of Godhead.

Traducción

Translation

«“Los santos de tu categoría son en sí mismos lugares de peregrinación. A causa de su pureza, son compañeros constantes del Señor y, por lo tanto, pueden purificar incluso los lugares de peregrinación.”

“ ‘Saints of your caliber are themselves places of pilgrimage. Because of their purity, they are constant companions of the Lord, and therefore they can purify even the places of pilgrimage.’

Significado

Purport

Este verso, con el que Mahārāja Yudhiṣṭhira se dirigió a Vidura en el Śrīmad-Bhāgavatam (1.13.10), se cita también en el Ādi-līlā (1.63).

This verse, spoken by Mahārāja Yudhiṣṭhira to Vidura in Śrīmad-Bhāgavatam (1.13.10), is also quoted in the Ādi-līlā (1.63).