Skip to main content

Text 12

Text 12

Texto

Verš

bhavad-vidhā bhāgavatās
tīrthī-bhūtāḥ svayaṁ vibho
tīrthī-kurvanti tīrthāni
svāntaḥ-sthena gadā-bhṛtā
bhavad-vidhā bhāgavatās
tīrthī-bhūtāḥ svayaṁ vibho
tīrthī-kurvanti tīrthāni
svāntaḥ-sthena gadā-bhṛtā

Palabra por palabra

Synonyma

bhavat — tu gracia; vidhāḥ — como; bhāgavatāḥ — devotos; tīrthī — como lugares sagrados de peregrinaje; bhūtāḥ — existir; svayam — en sí mismos; vibho — ¡oh, todopoderoso!; tīrthī-kurvanti — convierte en lugares sagrados de peregrinaje; tīrthāni — los lugares sagrados; sva-antaḥ-sthena — estando situado en sus corazones; gadā-bhṛtā — por la Personalidad de Dios.

bhavat — ty, vážený; vidhāḥ — jako; bhāgavatāḥ — oddaní; tīrthī — jako svatá poutní místa; bhūtāḥ — jsou; svayam — sami; vibho — ó všemocný; tīrthī-kurvanti — činí svatá poutní místa; tīrthāni — svatá místa; sva-antaḥ-sthena — v jejich srdci sídlící; gadā-bhṛtā — Osobností Božství.

Traducción

Překlad

«“Los santos de tu categoría son en sí mismos lugares de peregrinación. A causa de su pureza, son compañeros constantes del Señor y, por lo tanto, pueden purificar incluso los lugares de peregrinación.”

„,Světci tvé velikosti jsou sami o sobě poutními místy. Díky své čistotě jsou neustálými společníky Pána, a proto mohou očistit dokonce i poutní místa.̀“

Significado

Význam

Este verso, con el que Mahārāja Yudhiṣṭhira se dirigió a Vidura en el Śrīmad-Bhāgavatam (1.13.10), se cita también en el Ādi-līlā (1.63).

Tento verš ze Śrīmad-Bhāgavatamu (1.13.10), pronesený Mahārājem Yudhiṣṭhirem k Vidurovi, je citován také v Ādi-līle (1.63).