Skip to main content

Text 127

Text 127

Texto

Verš

śuniyā rājāra vinaya prabhura ānanda
hena-kāle āilā tathā rāya bhavānanda
śuniyā rājāra vinaya prabhura ānanda
hena-kāle āilā tathā rāya bhavānanda

Palabra por palabra

Synonyma

śuniyā — al escuchar; rājāra — del rey; vinaya — la exposición; prabhura ānanda — Śrī Caitanya Mahāprabhu Se sintió muy feliz; hena-kāle — en ese momento; āilā — llegó; tathā — allí; rāya bhavānanda — Bhavānanda Rāya.

śuniyā — když slyšel; rājāra — krále; vinaya — pokora; prabhura ānanda — Śrī Caitanya Mahāprabhu měl velkou radost; hena-kāle — tehdy; āilā — přišel; tathā — tam; rāya bhavānanda — Bhavānanda Rāya.

Traducción

Překlad

Al escuchar las declaraciones de Kāśī Miśra acerca de la mentalidad del rey, Śrī Caitanya Mahāprabhu Se sintió muy feliz. En ese momento llegó Bhavānanda Rāya.

Když Śrī Caitanya Mahāprabhu vyslechl od Kāśīho Miśry všechny tyto popisy královy mentality, měl velkou radost. Tehdy tam přišel Bhavānanda Rāya.