Skip to main content

Text 15

Text 15

Texto

Text

santv avatārā bahavaḥ puṣkara-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati”
santv avatārā bahavaḥ puṣkara-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati”

Palabra por palabra

Synonyms

santu — que haya; avatārāḥ — encarnaciones; bahavaḥ — muchas; puṣkara-nābhasya — del Señor, de cuyo ombligo nace una flor de loto; sarvataḥ bhadrāḥ — completamente auspiciosas; kṛṣṇāt — que el Señor Kṛṣṇa; anyaḥ — otro; kaḥ — quién posiblemente; latāsu — a las almas que se entregan a Él; api — también; prema-daḥ — aquel que concede el amor; bhavati — es.

santu — let there be; avatārāḥ — incarnations; bahavaḥ — many; puṣkara-nābhasya — of the Lord, from whose navel grows a lotus flower; sarvataḥ bhadrāḥ — completely auspicious; kṛṣṇāt — than Lord Kṛṣṇa; anyaḥ — other; kaḥ — who possibly; latāsu — on the surrendered souls; api — also; prema-daḥ — the bestower of love; bhavati — is.

Traducción

Translation

«“Puede haber muchas encarnaciones completamente auspiciosas de la Personalidad de Dios, ¿pero quién, sino el Señor Kṛṣṇa, puede conceder el amor por Dios a las almas que se entregan a Él?”»

“ ‘There may be many all-auspicious incarnations of the Personality of Godhead, but who other than Lord Śrī Kṛṣṇa can bestow love of God upon the surrendered souls?’ ”

Significado

Purport

Este verso fue escrito por Bilvamaṅgala Ṭhākura. Śrīla Rūpa Gosvāmī lo cita en su Laghu-bhāgavatāmṛta (1.5.37).

This is a verse written by Bilvamaṅgala Ṭhākura. It is quoted by Śrīla Rūpa Gosvāmī in his Laghu-bhāgavatāmṛta (1.5.37).