Skip to main content

Text 269

Text 269

Texto

Text

tabe raghunātha kari’ aneka yatana
māse dui-dina kailā prabhura nimantraṇa
tabe raghunātha kari’ aneka yatana
māse dui-dina kailā prabhura nimantraṇa

Palabra por palabra

Synonyms

tabe — entonces; raghunātha — Raghunātha dāsa; kari’ aneka yatana — con gran atención; māse — cada mes; dui-dina — dos días; kailā — él hacía; prabhura nimantraṇa — invitación al Señor Śrī Caitanya Mahāprabhu.

tabe — at that time; raghunātha — Raghunātha dāsa; kari’ aneka yatana — with great attention; māse — every month; dui-dina — two days; kailā — he made; prabhura nimantraṇa — invitation to Lord Śrī Caitanya Mahāprabhu.

Traducción

Translation

Entonces, Raghunātha dāsa comenzó a invitar muy atentamente a Śrī Caitanya Mahāprabhu a su casa dos días al mes.

At that time, Raghunātha dāsa began inviting Śrī Caitanya Mahāprabhu to his house with great attention for two days every month.