Skip to main content

Text 263

Text 263

Texto

Text

ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām
ācāryo yadunandanaḥ su-madhuraḥ śrī-vāsudeva-priyas
tac-chiṣyo raghunātha ity adhiguṇaḥ prāṇādhiko mādṛśām
śrī-caitanya-kṛpātireka-satata-snigdhaḥ svarūpānugo
vairāgyaika-nidhir na kasya vidito nīlācale tiṣṭhatām

Palabra por palabra

Synonyms

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — de muy buena conducta; śrī-vāsudeva-priyaḥ — muy querido a Śrī Vāsudeva Datta Ṭhākura; tat-śiṣyaḥ — su discípulo; raghunāthaḥ — Raghunātha dāsa; iti — de ese modo; adhiguṇaḥ — tan cualificado; prāṇa-adhikaḥ — más querido que la vida; mādṛśām — de todos los devotos de Śrī Caitanya Mahāprabhu, como yo; śrī-caitanya-kṛpā — por la misericordia de Śrī Caitanya Mahāprabhu; atireka — exceso; satata-snigdhaḥ — siempre agradable; svarūpa-anugaḥ — que sigue los pasos de Svarūpa Dāmodara; vairāgya — de renunciación; eka-nidhiḥ — el océano; na — no; kasya — por quien; viditaḥ — conocido; nīlācale — en Jagannātha Purī; tiṣṭhatām — de quienes habitan.

ācāryaḥ yadunandanaḥ — Yadunandana Ācārya; su-madhuraḥ — very well behaved; śrī-vāsudeva-priyaḥ — very dear to Śrī Vāsudeva Datta Ṭhākura; tat-śiṣyaḥ — his disciple; raghunāthaḥ — Raghunātha dāsa; iti — thus; adhiguṇaḥ — so qualified; prāṇa-adhikaḥ — more dear than life; mādṛśām — of all the devotees of Śrī Caitanya Mahāprabhu like me; śrī-caitanya-kṛpā — by the mercy of Śrī Caitanya Mahāprabhu; atireka — excess; satata-snigdhaḥ — always pleasing; svarūpa-anugaḥ — following in the footsteps of Svarūpa Dāmodara; vairāgya — of renunciation; eka-nidhiḥ — the ocean; na — not; kasya — by whom; viditaḥ — known; nīlācale — at Jagannātha Purī; tiṣṭhatām — of those who were staying.

Traducción

Translation

«Raghunātha dāsa es un discípulo de Yadunandana Ācārya, que es muy gentil y sumamente querido por Vāsudeva Datta, que habita en Kāñcanapallī. A nosotros, devotos de Śrī Caitanya Mahāprabhu, Raghunātha dāsa, debido a sus cualidades trascendentales, nos es siempre más querido que la vida misma. Él ha sido favorecido por la abundante misericordia de Śrī Caitanya Mahāprabhu, y por ello siempre es agradable. Dando claramente un ejemplo superior para la orden de vida de renuncia, este muy querido seguidor de Svarūpa Dāmodara Gosvāmī es el océano de la renunciación. ¿Quién, de entre los habitantes de Nīlācala [Jagannātha Purī], no le conoce bien?

“Raghunātha dāsa is a disciple of Yadunandana Ācārya, who is very gentle and is extremely dear to Vāsudeva Datta, a resident of Kāñcanapallī. Because of Raghunātha dāsa’s transcendental qualities, he is always more dear than life for all of us devotees of Śrī Caitanya Mahāprabhu. Since he has been favored by the abundant mercy of Śrī Caitanya Mahāprabhu, he is always pleasing. Vividly providing a superior example for the renounced order, this very dear follower of Svarūpa Dāmodara Gosvāmī is the ocean of renunciation. Who among the residents of Nīlācala [Jagannātha Purī] does not know him very well?

Significado

Purport

Este verso pertenece al Śrī Caitanya-candrodaya-nāṭaka (10.3) de Kavi-karṇapūra.

This verse is from Śrī Caitanya-candrodaya-nāṭaka (10.3) of Kavi-karṇapūra.