Skip to main content

Text 162

Text 162

Texto

Verš

advaita-ācāryera teṅha ‘śiṣya antaraṅga’
ācārya-ājñāte māne — caitanya ‘prāṇa-dhana’
advaita-ācāryera teṅha ‘śiṣya antaraṅga’
ācārya-ājñāte māne — caitanya ‘prāṇa-dhana’

Palabra por palabra

Synonyma

advaita-ācāryera — de Advaita Ācārya; teṅha — Yadunandana Ācārya; śiṣya — un discípulo; antaraṅga — muy íntimo; ācārya-ājñāte — por orden de Advaita Ācārya; māne — él aceptó; caitanya prāṇa-dhana — el Señor Śrī Caitanya Mahāprabhu como su vida misma.

advaita-ācāryera — Advaity Ācāryi; teṅha — Yadunandana Ācārya; śiṣya — žák; antaraṅga — velmi důvěrný; ācārya-ājñāte — na pokyn Advaity Ācāryi; māne — přijal; caitanya prāṇa-dhana — Pána Śrī Caitanyu Mahāprabhua jako poklad svého života.

Traducción

Překlad

Yadunandana Ācārya había recibido iniciación formal de Advaita Ācārya. Así, consideraba al Señor Caitanya su vida misma.

Yadunandana Ācārya byl formálně zasvěcený od Advaity Ācāryi, a proto byl pro něho Pán Caitanya vším.

Significado

Význam

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura comenta que los ateos que se han desviado de la orden de Śrī Advaita Ācārya, pese a presentarse como seguidores de Advaita Ācārya, no aceptan que Śrī Caitanya Mahāprabhu es la Suprema Personalidad de Dios, Kṛṣṇa. Yadunandana Ācārya, uno de los más íntimos seguidores de Śrī Caitanya Mahāprabhu era discípulo iniciado de Advaita Ācārya. No estaba contaminado por las distinciones sentimentales que clasifican a los vaiṣṇavas según su nacimiento. Por esa razón, Yadunandana Ācārya había aceptado también como maestro espiritual a Vāsudeva Datta, pese a que no había nacido en familia de brāhmaṇas.

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura říká, že ateisté, kteří se odchýlili od pokynů Śrī Advaity Ācāryi, se sice představují jako následovníci Advaity Ācāryi, ale přitom vůbec neuznávají Śrī Caitanyu Mahāprabhua jako Nejvyšší Osobnost Božství, Kṛṣṇu. Yadunandana Ācārya, jeden z nejdůvěrnějších následovníků Śrī Caitanyi Mahāprabhua, byl zasvěceným žákem Advaity Ācāryi. Nebyl znečištěný sentimentálním rozlišováním vaiṣṇavů na základě původu. Přestože tedy Vāsudeva Datta nepocházel z brāhmaṇské rodiny, Yadunandana Ācārya ho přijal za svého duchovního mistra.