Skip to main content

Text 68

Text 68

Texto

Text

prabhu-pāda-tale śaṅkara karena śayana
prabhu tāṅra upara karena pāda-prasāraṇa
prabhu-pāda-tale śaṅkara karena śayana
prabhu tāṅra upara karena pāda-prasāraṇa

Palabra por palabra

Synonyms

prabhu-pāda-tale — a los pies de loto de Śrī Caitanya Mahāprabhu; śaṅkara — Śaṅkara; karena śayana — se acuesta; prabhu — Śrī Caitanya Mahāprabhu; tāṅra — de él; upara — sobre el cuerpo; karena — hace; pāda-prasāraṇa — estirar Sus piernas.

prabhu-pāda-tale — at the lotus feet of Śrī Caitanya Mahāprabhu; śaṅkara — Śaṅkara; karena śayana — lies down; prabhu — Śrī Caitanya Mahāprabhu; tāṅra — of him; upara — on the body; karena — does; pāda-prasāraṇa — extending His legs.

Traducción

Translation

Así, Śaṅkara Paṇḍita se acostaba a los pies de Śrī Caitanya Mahāprabhu, y el Señor ponía Sus piernas sobre el cuerpo de Śaṅkara.

Thus Śaṅkara Paṇḍita lay at the feet of Śrī Caitanya Mahāprabhu, and the Lord placed His legs upon Śaṅkara’s body.