Skip to main content

Text 26

Text 26

Texto

Text

ei-mata mahāprabhu bhramite bhramite
āiṭoṭā haite samudra dekhena ācambite
ei-mata mahāprabhu bhramite bhramite
āiṭoṭā haite samudra dekhena ācambite

Palabra por palabra

Synonyms

ei-mata — de ese modo; mahāprabhu — Śrī Caitanya Mahāprabhu; bhramite bhramite — mientras paseaba; āiṭoṭā haite — desde el templo de Āiṭoṭā; samudra — el mar; dekhena — ve; ācambite — de pronto.

ei-mata — in this way; mahāprabhu — Śrī Caitanya Mahāprabhu; bhramite bhramite — while wandering; āiṭoṭā haite — from the temple of Āitoṭā; samudra — the sea; dekhena — sees; ācambite — suddenly.

Traducción

Translation

Cuando pasaba así cerca del templo de Āiṭoṭā, Śrī Caitanya Mahāprabhu, de pronto, vio el mar.

While thus wandering near the temple of Āiṭoṭā, Śrī Caitanya Mahāprabhu suddenly saw the sea.