Skip to main content

CC Antya-līlā 17.10

Texto

ācambite śunena prabhu kṛṣṇa-veṇu-gāna
bhāvāveśe prabhu tāhāṅ karilā prayāṇa

Palabra por palabra

ācambite — de pronto; śunena — escucha; prabhu — Śrī Caitanya Mahāprabhu; kṛṣṇa-veṇu — de la flauta de Kṛṣṇa; gāna — el sonido; bhāva-āveśe — con emoción extática; prabhu — Śrī Caitanya Mahāprabhu; tāhāṅ — allí; karilā prayāṇa — partió.

Traducción

De pronto, Śrī Caitanya Mahāprabhu escuchó el sonido de la flauta de Kṛṣṇa. Entonces, en éxtasis, Se dispuso a partir para ver al Señor Kṛṣṇa.