Skip to main content

Text 22

Text 22

Texto

Text

bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila
bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila

Palabra por palabra

Synonyms

bhitarera — internos; krodha-duḥkha — enfado y tristeza; prakāśa kaila — no reveló; mathurā yāite — para ir a Mathurā; prabhu-sthāne — de Śrī Caitanya Mahāprabhu; ājñā māgila — pidió permiso.

bhitarera — internal; krodha-duḥkha — anger and unhappiness; prakāśa kaila — did not disclose; mathurā yāite — to go to Mathurā; prabhu-sthāne — from Śrī Caitanya Mahāprabhu; ājñā māgila — asked for permission.

Traducción

Translation

Ahora, ocultando su enfado y su tristeza, Jagadānanda Paṇḍita volvió a pedir a Śrī Caitanya Mahāprabhu permiso para ir a Mathurā.

Now, concealing his anger and unhappiness, Jagadānanda Paṇḍita again asked Śrī Caitanya Mahāprabhu for permission to go to Mathurā.