Skip to main content

Text 22

Text 22

Texto

Verš

bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila
bhitarera krodha-duḥkha prakāśa nā kaila
mathurā yāite prabhu-sthāne ājñā māgila

Palabra por palabra

Synonyma

bhitarera — internos; krodha-duḥkha — enfado y tristeza; prakāśa kaila — no reveló; mathurā yāite — para ir a Mathurā; prabhu-sthāne — de Śrī Caitanya Mahāprabhu; ājñā māgila — pidió permiso.

bhitarera — vnitřní; krodha-duḥkha — hněv a neštěstí; prakāśa kaila — nevyjevoval; mathurā yāite — jít do Mathury; prabhu-sthāne — u Śrī Caitanyi Mahāprabhua; ājñā māgila — požádal o svolení.

Traducción

Překlad

Ahora, ocultando su enfado y su tristeza, Jagadānanda Paṇḍita volvió a pedir a Śrī Caitanya Mahāprabhu permiso para ir a Mathurā.

Nyní Jagadānanda Paṇḍita skryl svůj hněv a neštěstí a znovu Śrī Caitanyu Mahāprabhua požádal o svolení jít do Mathury.