Skip to main content

Text 4

Text 4

Texto

Verš

jaya kāśī-priya jagadānanda-prāṇeśvara
jaya rūpa-sanātana-raghunātheśvara
jaya kāśī-priya jagadānanda-prāṇeśvara
jaya rūpa-sanātana-raghunātheśvara

Palabra por palabra

Synonyma

jaya — ¡toda gloria!; kāśī-priya — al Señor Śrī Caitanya, que es muy querido a Kāśī Miśra; jagadānanda-prāṇa-īśvara — el Señor de la vida de Jagadānanda Paṇḍita; jaya — ¡toda gloria!; rūpa-sanātana-raghunātha-īśvara — al Señor de Rūpa Gosvāmī, Sanātana Gosvāmī y Raghunātha dāsa Gosvāmī.

jaya — sláva; kāśī-priya — Pánu Śrī Caitanyovi, který je velmi drahý Kāśīmu Miśrovi; jagadānanda-prāṇa-īśvara — pánovi života Jagadānandy Paṇḍita; jaya — sláva; rūpa-sanātana-raghunātha-īśvara — pánovi Rūpy Gosvāmīho, Sanātany Gosvāmīho a Raghunātha dāse Gosvāmīho.

Traducción

Překlad

¡Toda gloria al Señor Śrī Caitanya, que es muy querido a Kāśī Miśra! Él es el Señor de la vida de Jagadānanda y el Señor de Rūpa Gosvāmī, Sanātana Gosvāmī y Raghunātha dāsa Gosvāmī.

Sláva Pánu Śrī Caitanyovi, který je nesmírně drahý Kāśīmu Miśrovi! Je pánem života Jagadānandy a pánem Rūpy Gosvāmīho, Sanātany Gosvāmīho a Raghunātha dāse Gosvāmīho.