Skip to main content

Text 11

Text 11

Texto

Text

ei-mata mahāprabhura nīlācale vāsa
saṅge bhakta-gaṇa lañā kīrtana-vilāsa
ei-mata mahāprabhura nīlācale vāsa
saṅge bhakta-gaṇa lañā kīrtana-vilāsa

Palabra por palabra

Synonyms

ei-mata — de ese modo; mahāprabhura — de Śrī Caitanya Mahāprabhu; nīlācale vāsa — residencia en Jagannātha Purī; saṅge — con; bhakta-gaṇa lañā — tomando a Sus devotos; kīrtana-vilāsa — disfrute del canto en congregación.

ei-mata — in this way; mahāprabhura — of Śrī Caitanya Mahāprabhu; nīlācale vāsa — residence at Jagannātha Purī; saṅge — along; bhakta-gaṇa lañā — taking His devotees; kīrtana-vilāsa — enjoyment of performance of congregational chanting.

Traducción

Translation

Así pues, Śrī Caitanya Mahāprabhu vivía en Jagannātha Purī con Sus devotos personales y disfrutaba del canto en congregación del mahā-mantra Hare Kṛṣṇa.

Śrī Caitanya Mahāprabhu thus resided at Jagannātha Purī with His personal devotees and enjoyed the congregational chanting of the Hare Kṛṣṇa mahā-mantra.