Skip to main content

Text 67

Text 67

Texto

Text

kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati
kṛṣṇo ’nyo yadu-sambhūto
yaḥ pūrṇaḥ so ’sty ataḥ paraḥ
vṛndāvanaṁ parityajya
sa kvacin naiva gacchati

Palabra por palabra

Synonyms

kṛṣṇaḥ — Señor Kṛṣṇa; anyaḥ — otro (el Señor Vāsudeva); yadu-sambhūtaḥ — nacido en la dinastía Yadu; yaḥ — quien; pūrṇaḥ — la Suprema Personalidad de Dios en plenitud, Kṛṣṇa; saḥ — Él; asti — es; ataḥ — que Él (Vāsudeva); paraḥ — diferente; vṛndāvanam — el lugar de Vṛndāvana; parityajya — abandonando; saḥ — Él; kvacit — en ningún momento; na eva gacchati — no Se va.

kṛṣṇaḥ — Lord Kṛṣṇa; anyaḥ — another (Lord Vāsudeva); yadu-sambhūtaḥ — born in the Yadu dynasty; yaḥ — who; pūrṇaḥ — the full Supreme Personality of Godhead, Kṛṣṇa; saḥ — He; asti — is; ataḥ — than Him (Vāsudeva); paraḥ — different; vṛndāvanam — the place Vṛndāvana; parityajya — giving up; saḥ — He; kvacit — at any time; na eva gacchati — does not go.

Traducción

Translation

«“El Kṛṣṇa que recibe el nombre de Yadu-kumāra es Vāsudeva Kṛṣṇa. Él es diferente del Kṛṣṇa hijo de Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifiesta Sus pasatiempos en las ciudades de Mathurā y Dvārakā, pero Kṛṣṇa, el hijo de Nanda Mahārāja, nunca Se va de Vṛndāvana ni por un instante.”»

“ ‘The Kṛṣṇa known as Yadu-kumāra is Vāsudeva Kṛṣṇa. He is different from the Kṛṣṇa who is the son of Nanda Mahārāja. Yadu-kumāra Kṛṣṇa manifests His pastimes in the cities of Mathurā and Dvārakā, but Kṛṣṇa the son of Nanda Mahārāja never at any time leaves Vṛndāvana.’ ”

Significado

Purport

Este verso está incluido en el Laghu-bhāgavatāmṛta (1.5.461), de Śrīla Rūpa Gosvāmī.

This verse is included in the Laghu-bhāgavatāmṛta (1.5.461), by Śrīla Rūpa Gosvāmī.