Skip to main content

Text 136

Text 136

Texto

Text

so ’yaṁ vasanta-samayaḥ samiyāya yasmin
pūrṇaṁ tam īśvaram upoḍha-navānurāgam
gūḍha-grahā rucirayā saha rādhayāsau
raṅgāya saṅgamayitā niśi paurṇamāsī
so ’yaṁ vasanta-samayaḥ samiyāya yasmin
pūrṇaṁ tam īśvaram upoḍha-navānurāgam
gūḍha-grahā rucirayā saha rādhayāsau
raṅgāya saṅgamayitā niśi paurṇamāsī

Palabra por palabra

Synonyms

saḥ — que; ayam — esta; vasanta-samayaḥ — primavera; samiyāya — había llegado; yasmin — en la cual; pūrṇam — el completo; tam — a Él; īśvaram — a la Suprema Personalidad de Dios; upoḍha — obtuvo; nava-anurāgam — nuevo apego; gūḍha-grahā — que cubría las estrellas; rucirayā — muy hermosa; saha — con; rādhayā — Śrīmatī Rādhārāṇī; asau — esa noche de Luna llena; raṅgāya — para aumentar la belleza; saṅgamayitā — hizo encontrarse; niśi — de noche; paurṇamāsī — la noche de Luna llena.

saḥ — that; ayam — this; vasanta-samayaḥ — springtime; samiyāya — had arrived; yasmin — in which; pūrṇam — the complete; tam — Him; īśvaram — the Supreme Personality of Godhead; upoḍha — obtained; nava-anurāgam — new attachment; gūḍha-grahā — which covered the stars; rucirayā — very beautiful; saha — with; rādhayā — Śrīmatī Rādhārāṇī; asau — that full-moon night; raṅgāya — for increasing the beauty; saṅgamayitā — caused to meet; niśi — at night; paurṇamāsī — the full-moon night.

Traducción

Translation

«“Había llegado la primavera, y la Luna llena de esa estación inspiró en la Suprema Personalidad de Dios, que es completo en todo, una renovada atracción por encontrarse de noche con la hermosa Śrīmatī Rādhārāṇī para así aumentar la belleza de Sus pasatiempos.”»

“ ‘Springtime had arrived, and the full moon of that season inspired the Supreme Personality of Godhead, who is complete in everything, with new attraction to meet the beautiful Śrīmatī Rādhārāṇī at night to increase the beauty of Their pastimes.’ ”

Significado

Purport

Śrīla Bhaktivinoda Ṭhākura interpreta este verso (Vidagdha-mādhava 1.10) de dos maneras, una para el Señor Kṛṣṇa y otra para Śrīmatī Rādhārāṇī. Cuando se interpreta para Kṛṣṇa, se considera que era una noche de Luna nueva, y cuando se interpreta para Śrīmatī Rādhārāṇī, se la considera una noche de Luna llena.

Śrīla Bhaktivinoda Ṭhākura interprets this verse (Vidagdha-mādhava 1.10) in two ways, for Lord Kṛṣṇa and for Śrīmatī Rādhārāṇī. When interpreted for Kṛṣṇa, the night is understood to have been a dark-moon night, and when interpreted for Śrīmatī Rādhārāṇī, it is considered to have been a full-moon night.