Skip to main content

Text 60

Text 60

Texto

Text

manaso vṛttayo naḥ syuḥ
kṛṣṇa-pādāmbujāśrayāḥ
vāco ’bhidhāyinīr nāmnāṁ
kāyas tat-prahvaṇādiṣu
manaso vṛttayo naḥ syuḥ
kṛṣṇa-pādāmbujāśrayāḥ
vāco ’bhidhāyinīr nāmnāṁ
kāyas tat-prahvaṇādiṣu

Palabra por palabra

Synonyms

manasaḥ—de la mente; vṛttayaḥ—actividades (pensar, sentir y desear); naḥ—de nosotros; syuḥ—que haya; kṛṣṇa—de Śrī Kṛṣṇa; pāda-ambuja—los pies de loto; āśrayāḥ—aquellos que se refugian en; vācaḥ—las palabras; abhidhāyinīḥ—hablando; nāmnām—de Sus santos nombres; kāyaḥ—el cuerpo; tat—a Él; prahvaṇa-ādiṣu—postrándose ante Él, etc.

manasaḥ — of the mind; vṛttayaḥ — activities (thinking, feeling and willing); naḥ — of us; syuḥ — let there be; kṛṣṇa — of Lord Kṛṣṇa; pāda-ambuja — the lotus feet; āśrayāḥ — those sheltered by; vācaḥ — the words; abhidhāyinīḥ — speaking; nāmnām — of His holy names; kāyaḥ — the body; tat — to Him; prahvaṇa-ādiṣu — bowing down to Him, etc.

Traducción

Translation

«Que nuestras mentes estén apegadas a los pies de loto de tu Señor Kṛṣṇa, que nuestras lenguas canten Sus santos nombres, y que nuestros cuerpos se postren ante Él.

“May our minds be attached to the lotus feet of your Lord Kṛṣṇa, may our tongues chant His holy names, and may our bodies lie prostrate before Him.