Skip to main content

Text 37

Text 37

Texto

Text

ācārya gosāñi caitanyera mukhya aṅga
āra eka aṅga tāṅra prabhu nityānanda
ācārya gosāñi caitanyera mukhya aṅga
āra eka aṅga tāṅra prabhu nityānanda

Palabra por palabra

Synonyms

ācārya-gosāñi—Advaita Ācārya; caitanyera—de Śrī Caitanya Mahāprabhu; mukhya—principal; aṅga—parte; āra—otra; eka—una; aṅga—parte; tāṅra—de Śrī Caitanya Mahāprabhu; prabhu nityānanda—Śrī Nityānanda.

ācārya gosāñi — Advaita Ācārya; caitanyera — of Lord Śrī Caitanya Mahāprabhu; mukhya — primary; aṅga — part; āra — another; eka — one; aṅga — part; tāṅra — of Lord Caitanya Mahāprabhu; prabhu nityānanda — Lord Nityānanda.

Traducción

Translation

Śrī Advaita Ācārya es un miembro principal de Śrī Caitanya. Otro miembro del Señor es Nityānanda Prabhu.

Śrī Advaita Ācārya is a principal limb of Lord Caitanya. Another limb of the Lord is Nityānanda Prabhu.