Skip to main content

Text 70

Text 70

Texto

Text

tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī
tayor apy ubhayor madhye
rādhikā sarvathādhikā
mahābhāva-svarūpeyaṁ
guṇair ativarīyasī

Palabra por palabra

Synonyms

tayoḥ—de ellas; api—incluso; ubhayoḥ—de ambas (Candrāvalī y Rādhārāṇī); madhye—en el centro; rādhikā—Śrīmatī Rādhārāṇī; sarvathā—en todo aspecto; adhikā—más grande; mahā-bhāva-svarūpa—la forma de mahābhāva; iyam—ésta; guṇaiḥ—con buenas cualidades; ativarīyasī—la mejor de todas.

tayoḥ — of them; api — even; ubhayoḥ — of both (Candrāvalī and Rādhārāṇī); madhye — in the middle; rādhikā — Śrīmatī Rādhārāṇī; sarvathā — in every way; adhikā — greater; mahā-bhāva-svarūpā — the form of mahābhāva; iyam — this one; guṇaiḥ — with good qualities; ativarīyasī — the best of all.

Traducción

Translation

«De estas dos gopīs [Rādhārāṇī y Candrāvalī], Śrīmatī Rādhārāṇī es superior en todo aspecto. Ella es la personificación del mahābhāva y, en buenas cualidades, sobrepasa a todos.»

“Of these two gopīs [Rādhārāṇī and Candrāvalī], Śrīmatī Rādhārāṇī is superior in all respects. She is the embodiment of mahābhāva, and She surpasses all in good qualities.”

Significado

Purport

Esta es una cita del Ujjvala-nīlamaṇi (Râdhâ-prakaraṇa 3) de Śrīla Rūpa Gosvāmī.

This is a quotation from Śrīla Rūpa Gosvāmī’s Ujjvala-nīlamaṇi (Rādhā-prakaraṇa 3).