Skip to main content

Text 230

Text 230

Texto

Verš

śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ
śrī-rādhāyāḥ praṇaya-mahimā kīdṛśo vānayaivā-
svādyo yenādbhuta-madhurimā kīdṛśo vā madīyaḥ
saukhyaṁ cāsyā mad-anubhavataḥ kīdṛśaṁ veti lobhāt
tad-bhāvāḍhyaḥ samajani śacī-garbha-sindhau harīnduḥ

Palabra por palabra

Synonyma

śrī-rādhāyāḥ—de Śrīmatī Rādhārāṇī; praṇaya-mahimā—la grandeza del amor; kīdṛśaḥ—de qué clase; vā—o; anayā—por ésta (Rādhā); eva—solamente; āsvādyaḥ—ser saboreado; yena—mediante ese amor; adbhuta-madhurimā—la dulzura maravillosa; kīdṛśaḥ—de qué clase; vā—o; madīyaḥ—de Mí; saukhyam—la felicidad; ca—y; asyāḥ—Su (de Ella); mat-anubhavataḥ—de la comprensión de Mi dulzura; kīdṛśam—de qué tipo; vā—o; iti—así pues; lobhāt—del deseo; tat—Su (de Ella); bhāva-āḍhyaḥ—ricamente provisto de emociones; samajani—nació; śacī-garbha—del seno de Śacī-devī; sindhau—en el océano; hari—Śrī Kṛṣṇa; induḥ—como la Luna.

śrī-rādhāyāḥ — Śrīmatī Rādhārāṇī; praṇaya-mahimā — vznešenost lásky; kīdṛśaḥ — jakého druhu; — nebo; anayā — touto (Rādhou); eva — samotnou; āsvādyaḥ — je vychutnávána; yena — skrze tuto lásku; adbhuta-madhurimā — úžasná sladkost; kīdṛśaḥ — jakého druhu; — nebo; madīyaḥ — Mne; saukhyam — štěstí; ca — a; āsyāḥ — Její; mat-anubhavataḥ — když zakusí Moji sladkost; kīdṛśam — jakého druhu; — nebo; iti — takto; lobhāt — z touhy; tat — Její; bhāva-āḍhyaḥ — oplývající pocity; samajani — zrodil se; śacī- garbha — z lůna Śacī-devī; sindhau — v oceánu; hari — Pán Śrī Kṛṣṇa; induḥ — jako měsíc

Traducción

Překlad

«Con el deseo de comprender la gloria del amor de Rādhārāṇī, las cualidades maravillosas que Él posee y de las que sólo Ella Se deleita con Su amor, y la felicidad que Ella siente cuando comprende la dulzura del amor que siente hacia Ella, el Señor Supremo, Hari, ricamente provisto de las emociones de Rādhārāṇī, nació del seno de Śrīmatī Śacī-devī, tal como la Luna aparece tras el océano.»

„Nejvyšší Pán Hari oplývající city Śrīmatī Rādhārāṇī se zjevil z lůna Śrīmatī Śacī-devī, jako když měsíc vyjde z moře, protože chtěl pochopit vznešenost lásky Rādhārāṇī, svoje úžasné vlastnosti, které si Ona jediná díky svojí lásce vychutnává, a štěstí, které Ona cítí, když zakouší sladkost Jeho lásky.“