Skip to main content

Text 211

Text 211

Texto

Text

sahāyā guravaḥ śiṣyā
bhujiṣyā bāndhavāḥ striyaḥ
satyaṁ vadāmi te pārtha
gopyaḥ kiṁ me bhavanti na
sahāyā guravaḥ śiṣyā
bhujiṣyā bāndhavāḥ striyaḥ
satyaṁ vadāmi te pārtha
gopyaḥ kiṁ me bhavanti na

Palabra por palabra

Synonyms

sahāyāḥ—asistentes; guravaḥ—maestras; śiṣyāḥ—alumnas; bhujiṣyāḥ—sirvientas; bāndhavāḥ—amigas; striyaḥ—esposas; satyam—verdaderamente; vadāmi—Yo digo; te—a ti; pārtha—¡oh, Arjuna!; gopyaḥ—las gopīs; kim—qué; me—para Mí; bhavanti—son; na—no.

sahāyāḥ — helpers; guravaḥ — teachers; śiṣyāḥ — students; bhujiṣyāḥ — servants; bāndhavāḥ — friends; striyaḥ — wives; satyam — truthfully; vadāmi — I say; te — unto you; pārtha — O Arjuna; gopyaḥ — the gopīs; kim — what; me — for Me; bhavanti — are; na — not.

Traducción

Translation

«¡Oh, Pārtha! Yo te digo la verdad. Las gopīs son Mis asistentes, maestras, discípulas, sirvientas, amigas y consortes. No sé lo que no son para Mí.»

“O Pārtha, I speak to you the truth. The gopīs are My helpers, teachers, disciples, servants, friends and consorts. I do not know what they are not to Me.”

Significado

Purport

Este verso fue hablado por el Señor Kṛṣṇa en el Gopī-premāmṛta.

This verse was spoken by Lord Kṛṣṇa in the Gopī-premāmṛta.