Skip to main content

Text 27

Text 27

Texto

Verš

santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati
santv avatārā bahavaḥ paṅkaja-nābhasya sarvato-bhadrāḥ
kṛṣṇād anyaḥ ko vā latāsv api prema-do bhavati

Palabra por palabra

Synonyma

santu—que haya; avatārāḥ—encarnaciones; bahavaḥ—muchas; paṅkaja-nābhasya—del Señor, de cuyo ombligo nace una flor de loto; sarvataḥ bhadrāḥ—completamente auspiciosas; kṛṣṇāt—que el Señor Kṛṣṇa; anyaḥ—otro; kaḥ vā—quién posiblemente; latāsu—a las almas que se entregan a Él; api—también; prema-daḥ—aquel que concede el amor; bhavati—es.

santu — nechť je; avatārāḥ — inkarnací; bahavaḥ — mnoho; paṅkaja-nābhasya — Pána, z jehož pupku vyrůstá lotosový květ; sarvataḥ-bhadrāḥ — naprosto příznivých; kṛṣṇāt — než Pán Kṛṣṇa; anyaḥ — jiný; kaḥ — kdo by mohl; latāsu — odevzdaným duším; api — také; prema-daḥ — ten, kdo udílí lásku; bhavati — je.

Traducción

Překlad

«“Puede haber muchas encarnaciones completamente auspiciosas de la Personalidad de Dios, ¿pero quién, sino el Señor Śrī Kṛṣṇa, puede conceder el amor por Dios a las almas que se entregan a Él?”

„Třebaže existuje mnoho po všech stránkách příznivých inkarnací Osobnosti Božství, kdo jiný než Pán Śrī Kṛṣṇa může odevzdaným duším udělit lásku k Bohu?“

Significado

Význam

Esta cita de los escritos de Bilvamaṅgala Ṭhākura se encuentra en el Laghu-bhāgavatāmṛta (1.5.37).

Tento citát z díla Bilvamaṅgala Ṭhākura se nachází v Laghu-bhāgavatāmṛtě (1.5.37).