Skip to main content

Text 63

Text 63

Texto

Text

vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate
vadanti tat tattva-vidas
tattvaṁ yaj jñānam advayam
brahmeti paramātmeti
bhagavān iti śabdyate

Palabra por palabra

Synonyms

vadanti—dicen; tat—que; tattva-vidaḥ—las almas eruditas; tattvam—la Verdad Absoluta; yat—la cual; jñānam—conocimiento; advayam—no dual; brahma—Brahman; iti—así pues; paramātmā—Paramātmā; iti—así pues; bhagavān—Bhagavān; iti—así pues; śabdyate—se conoce.

vadanti — they say; tat — that; tattva-vidaḥ — learned souls; tattvam — the Absolute Truth; yat — which; jñānam — knowledge; advayam — nondual; brahma — Brahman; iti — thus; paramātmā — Paramātmā; iti — thus; bhagavān — Bhagavān; iti — thus; śabdyate — is known.

Traducción

Translation

«Los trascendentalistas eruditos que conocen la Verdad Absoluta dicen que es un conocimiento no dual y que se llama Brahman impersonal, Paramātmā localizado y Personalidad de Dios.»

“Learned transcendentalists who know the Absolute Truth say that it is nondual knowledge and is called impersonal Brahman, the localized Paramātmā and the Personality of Godhead.”

Significado

Purport

Este verso pertenece al Śrīmad Bhāgavatam (1.2.11).