Skip to main content

Text 293

Text 293

Texto

Text

rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇair
 dṛṣṭaṁ gopayituṁ svam uddhura-dhiyā yā suṣṭhu sandarśitā
ādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṁ
 sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā
rāsārambha-vidhau nilīya vasatā kuñje mṛgākṣī-gaṇair
 dṛṣṭaṁ gopayituṁ svam uddhura-dhiyā yā suṣṭhu sandarśitā
ādhāyāḥ praṇayasya hanta mahimā yasya śriyā rakṣituṁ
 sā śakyā prabhaviṣṇunāpi hariṇā nāsīc catur-bāhutā

Palabra por palabra

Synonyms

rāsa-ārambha-vidhau—a propósito del comienzo de la danza rāsa; nilīya—habiendo escondido; vasatā—sentándose; kuñje—en una arboleda; mṛga-akṣī-gaṇaiḥ—por las gopīs, cuyos ojos eran parecidos a los de una gacela; dṛṣṭam—siendo visto; gopayitum—para esconder; svam—a Sí mismo; uddhura-dhiyā—con una inteligencia extraordinaria; yā—que; suṣṭhu—perfectamente; sandarśitā—exhibió; rādhāyāḥ—de Śrīmatī Rādhārāṇī; praṇayasya—del amor; hanta—fijaos; mahimā—la gloria; yasya—de la cual; śriyā—la opulencia; rakṣitum—para protegerla; sā—que; śakyā—capaz; prabhaviṣṇunā—por Kṛṣṇa; api—incluso; hariṇā—por la Suprema Personalidad de Dios; na—no; āsīt—fue; catuḥ-bāhutā—de cuatro brazos.

rāsa-ārambha-vidhau — in the matter of beginning the rāsa dance; nilīya — having hidden; vasatā — sitting; kuñje — in a grove; mṛga-akṣī-gaṇaiḥ — by the gopīs, who had eyes resembling those of deer; dṛṣṭam — being seen; gopayitum — to hide; svam — Himself; uddhura-dhiyā — by first-class intelligence; — which; suṣṭhu — perfectly; sandarśitā — exhibited; rādhāyāḥ — of Śrīmatī Rādhārāṇīī; praṇayasya — of the love; hanta — just see; mahimā — the glory; yasya — of which; śriyā — the opulence; rakṣitum — to protect that; — that; śakyā — able; prabhaviṣṇunā — by Kṛṣṇa; api — even; hariṇā — by the Supreme Personality of Godhead; na — not; āsīt — was; catuḥ-bāhutā — four-armed form.

Traducción

Translation

«Antes de la danza rāsa, Śrī Kṛṣṇa, para divertirse, Se escondió en una arboleda. Cuando llegaron las gopīs, con ojos parecidos a los de la gacela, Él, con Su aguda inteligencia, exhibió Su hermosa forma de cuatro brazos para esconderse. Pero cuando llegó al lugar Śrīmatī Rādhārāṇī, Kṛṣṇa, en Su presencia, no pudo mantener Sus cuatro brazos. Tal es la maravillosa gloria del amor de Rādhārāṇī.»

“Prior to the rāsa dance, Lord Kṛṣṇa hid Himself in a grove just to have fun. When the gopīs came, their eyes resembling those of deer, by His sharp intelligence He exhibited His beautiful four-armed form to hide Himself. But when Śrīmatī Rādhārāṇī came there, Kṛṣṇa could not maintain His four arms in Her presence. This is the wonderful glory of Her love.”

Significado

Purport

Este verso es una cita del Ujjvala-nilāmaṇi de Śrīla Rūpa Gosvāmī.

This is a quotation from the Ujjvala-nīlamaṇi (Nāyikābheda 7), by Śrīla Rūpa Gosvāmī.