Skip to main content

Text 21

Text 21

Texto

Text

harer nāma harer nāma
harer nāmaiva kevalam
kalau nāsty eva nāsty eva
nāsty eva gatir anyathā
harer nāma harer nāma
harer nāmaiva kevalam
kalau nāsty eva nāsty eva
nāsty eva gatir anyathā

Palabra por palabra

Synonyms

hareḥ nāma—el santo nombre del Señor; hareḥ nāma—el santo nombre del Señor; hareḥ nāma—el santo nombre del Señor; eva—sin duda; kevalam—solamente; kalau—en esta era de Kālī; na asti—no hay ningún; eva—sin duda; na asti—no hay ningún; eva—sin duda; na asti—no hay ningún; eva—sin duda; gatiḥ—destino; anyathā—de otra manera.

hareḥ nāma — the holy name of the Lord; hareḥ nāma — the holy name of the Lord; hareḥ nāma — the holy name of the Lord; eva — certainly; kevalam — only; kalau — in the Age of Kali; na asti — there is none; eva — certainly; na asti — there is none; eva — certainly; na asti — there is none; eva — certainly; gatiḥ — destination; anyathā — otherwise.

Traducción

Translation

«“En esta era de Kālī no hay ningún otro medio, ningún otro medio, ningún otro medio para alcanzar la perfección espiritual, que cantar el santo nombre, cantar el santo nombre, cantar el santo nombre de Śrī Hari.”»

“ ‘In this Age of Kali there is no other means, no other means, no other means for self-realization than chanting the holy name, chanting the holy name, chanting the holy name of Lord Hari.’