Skip to main content

Text 122

Text 122

Texto

Text

‘haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana’
‘haraye namaḥ, kṛṣṇa yādavāya namaḥ
gopāla govinda rāma śrī-madhusūdana’

Palabra por palabra

Synonyms

haraye namaḥ—ofrezco mis respetuosas reverencias al Señor Hari; kṛṣṇa—¡oh, Kṛṣṇa!; yādavāya—al descendiente de la dinastía Yadu; namaḥ—reverencias; gopāla—Gopāla; govinda—Govinda; rāma—Rāma; śrī-madhusūdana—Śrī Madhusūdana.

haraye namaḥ — I offer my respectful obeisances to Lord Hari; kṛṣṇa — O Kṛṣṇa; yādavāya — unto the descendant of the Yadu dynasty; namaḥ — all obeisances; gopāla — Gopāla; govinda — Govinda; rāma — Rāma; śrī-madhusūdana — Śrī Madhusūdana.

Traducción

Translation

[En combinación con el mahā-mantra Hare Kṛṣṇa, todos los devotos cantaban esta canción popular:] «Haraye namaḥ, kṛṣṇa yādavāya namaḥ / gopāla govinda rāma śrī-madhusūdana».

[All the devotees sang this popular song along with the Hare Kṛṣṇa mahā-mantra.] “Haraye namaḥ, kṛṣṇa yādavāya namaḥ/ gopāla govinda rāma śrī-madhusūdana.”