Skip to main content

CC Ādi-līlā 15.2

Texto

jaya jaya śrī-caitanya jaya nityānanda
jayādvaitacandra, jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-caitanya—Śrī Caitanya Mahāprabhu; jaya—¡toda gloria!; nityānanda—Śrī Nityānanda Prabhu; jaya-advaitacandra—¡toda gloria a Advaita Ācārya!; jaya gaura-bhakta-vṛnda—¡toda gloria a los devotos de Śrī Caitanya!

Traducción

¡Toda gloria al Señor Caitanya Mahāprabhu! ¡Toda gloria al Señor Nityānanda Prabhu! ¡Toda gloria a Advaita Ācārya! ¡Y toda gloria a los devotos del Señor Caitanya!