Skip to main content

Text 45

Text 45

Texto

Text

paramānanda gupta — kṛṣṇa-bhakta mahāmatī
pūrve yāṅra ghare nityānandera vasati
paramānanda gupta — kṛṣṇa-bhakta mahāmatī
pūrve yāṅra ghare nityānandera vasati

Palabra por palabra

Synonyms

paramānanda gupta—Paramānanda Gupta; kṛṣṇa-bhakta—un gran devoto del Señor Kṛṣṇa; mahāmati—elevado en la conciencia espiritual; pūrve—en el pasado; yāṅra—cuya; ghare—en la casa; nityānandera—de Śrī Nityānanda Prabhu; vasati—residencia.

paramānanda gupta — Paramānanda Gupta; kṛṣṇa-bhakta — a great devotee of Lord Kṛṣṇa; mahā-mati — advanced in spiritual consciousness; pūrve — formerly; yāṅra — whose; ghare — in the house; nityānandera — of Lord Nityānanda Prabhu; vasati — residence.

Traducción

Translation

El trigésimo primer devoto de Śrī Nityānanda Prabhu fue Paramānanda Gupta, que estaba enormemente consagrado a Śrī Kṛṣṇa, y era muy elevado en conciencia espiritual. En el pasado, Nityānanda Prabhu también residió en su casa por algún tiempo.

The thirty-first devotee of Lord Nityānanda Prabhu was Paramānanda Gupta, who was greatly devoted to Lord Kṛṣṇa and highly advanced in spiritual consciousness. Formerly Nityānanda Prabhu also resided at his house for some time.

Significado

Purport

Paramānanda Gupta compuso una oración a Śrī Kṛṣṇa conocida como Kṛṣṇa-stavāvalī. En el Gaura-gaṇoddeśa-dīpikā (194 y 199) se afirma que fue anteriormente la gopī llamada Manjumedhā.

Paramānanda Gupta composed a prayer to Lord Kṛṣṇa known as Kṛṣṇa-stavāvalī. In the Gaura-gaṇoddeśa-dīpikā (194 and 199) it is stated that he was formerly the gopī named Mañjumedhā.