Skip to main content

Text 4

Text 4

Texto

Text

tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ
tasya śrī-kṛṣṇa-caitanya-
sat-premāmara-śākhinaḥ
ūrdhva-skandhāvadhūtendoḥ
śākhā-rūpān gaṇān numaḥ

Palabra por palabra

Synonyms

tasya—Su; śrī-kṛṣṇa-caitanya—el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema—del amor eterno por Dios; amara—indestructible; śākhinaḥ—del árbol; ūrdhva—muy elevada; skandha—rama; avadhūta-indoḥ—de Śrī Nityānanda; śākhā-rūpān—en la forma de diversas ramas; gaṇān—a los devotos; numaḥ—ofrezco mis respetos.

tasya — His; śrī-kṛṣṇa-caitanya — Lord Śrī Kṛṣṇa Caitanya Mahāprabhu; sat-prema — of eternal love of Godhead; amara — indestructible; śākhinaḥ — of the tree; ūrdhva — very high; skandha — branch; avadhūta-indoḥ — of Śrī Nityānanda; śākhā-rūpān — in the form of different branches; gaṇān — to the devotees; numaḥ — I offer my respects.

Traducción

Translation

Śrī Nityānanda Prabhu es la más elevada rama del árbol indestructible del amor eterno por Dios, Śrī Kṛṣṇa Caitanya Mahāprabhu. Ofrezco mis respetuosas reverencias a todas las ramas secundarias de esa rama más elevada.

Śrī Nityānanda Prabhu is the topmost branch of the indestructible tree of eternal love of Godhead, Śrī Kṛṣṇa Caitanya Mahāprabhu. I offer my respectful obeisances to all the subbranches of that topmost branch.