Skip to main content

Text 24

Text 24

Texto

Verš

rāghava-paṇḍita — prabhura ādya-anucara
tāṅra eka śākhā mukhya — makaradhvaja kara
rāghava-paṇḍita — prabhura ādya-anucara
tāṅra eka śākhā mukhya — makaradhvaja kara

Palabra por palabra

Synonyma

rāghava paṇḍita—Rāghava Paṇḍita; prabhura—del Señor; ādya—original; anucara—seguidor; tāṅra—su; eka—una; śākhā—rama; mukhya—principal; makaradhvaja—Makaradhvaja; kara—apellido.

rāghava paṇḍita — Rāghava Paṇḍita; prabhura — Pánův; ādya — původní; anucara — následovník; tāṅra — jeho; eka — jedna; śākhā — větev; mukhya — hlavní; makaradhvaja — Makaradhvaja; kara — příjmení.

Traducción

Překlad

Rāghava Paṇḍita, el seguidor original del Señor Śrī Caitanya Mahāprabhu, constituyó la séptima rama. De él procedió otra rama secundaria, encabezada por Makaradhvaja Kara.

Za sedmou větev je považován Rāghava Paṇḍita, původní následovník Pána Śrī Caitanyi Mahāprabhua. Od něho pochází další větev, vedená Makaradhvajou Karou.

Significado

Význam

Kara era el apellido de Makaradhvaja. En la actualidad, este apellido se encuentra ampliamente en la comunidad Kāyastha. El Gaura-gaṇoddeśa-dīpīka (166) declara:

Kara je Makaradhvajovo příjmení, které se nyní obvykle vyskytuje u Kāyasthů. Gaura-gaṇoddeśa-dīpikā (166) říká:

dhaniṣṭhā bhakṣya-sāmagrīṁkṛṣṇāyādād vraje ’mitām
saiva sāmprataṁ gaurāṅga-
priyo rāghava-paṇḍitaḥ
dhaniṣṭhā bhakṣya-sāmagrīṁ
kṛṣṇāyādād vraje 'mitām
saiva samprati gaurāṅga-
-priyo rāghava-paṇḍitaḥ

Rāghava Paṇḍita había sido anteriormente una gopī íntima en Vraja, durante de los pasatiempos del Señor Kṛṣṇa, y su nombre entonces era Dhaniṣṭhā. Esa gopī, Dhaniṣṭhā, estaba siempre ocupada preparando alimentos para Kṛṣṇa.

Rāghava Paṇḍita byl původně, během zábav Pána Kṛṣṇy ve Vradži, důvěrnou gopī jménem Dhaniṣṭhā. Tato gopī, Dhaniṣṭhā, se neustále věnovala přípravě jídel pro Kṛṣṇu.