Skip to main content

Text 2

Text 2

Texto

Verš

jaya jaya śrī-kṛṣṇa-caitanya-nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda
jaya jaya śrī-kṛṣṇa-caitanya-nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda

Palabra por palabra

Synonyma

jaya jaya—¡toda gloria!; śrī-kṛṣṇa-caitanya—al Señor Kṛṣṇa Caitanya Mahāprabhu; nityānanda—Śrī Nityānanda; jaya advaita-candra—¡toda gloria a Advaita Prabhu!; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a los devotos de Śrī Caitanya, encabezados por Śrīvāsa.

jaya jaya — sláva; śrī-kṛṣṇa-caitanya — Pánu Śrī Kṛṣṇovi Caitanyovi Mahāprabhuovi; nityānanda — Pán Nityānanda; jaya advaita-candra — sláva Śrī Advaitovi Prabhuovi; jaya — sláva; gaura-bhakta-vṛnda — oddaným Pána Śrī Caitanyi v čele se Śrīvāsem.

Traducción

Překlad

¡Toda gloria a Śrī Caitanya Mahāprabhu y a Śrī Nityānanda! ¡Toda gloria a Advaita Prabhu! ¡Y toda gloria a los devotos de Śrī Caitanya, encabezados por Śrīvāsa!

Sláva Pánu Caitanyovi Mahāprabhuovi a Pánu Nityānandovi! Sláva Advaitovi Prabhuovi a sláva všem oddaným Pána Caitanyi v čele se Śrīvāsem!