Skip to main content

Text 146

Text 146

Texto

Verš

balabhadra bhaṭṭācārya — bhakti adhikārī
mathurā-gamane prabhura yeṅho brahmacārī
balabhadra bhaṭṭācārya — bhakti adhikārī
mathurā-gamane prabhura yeṅho brahmacārī

Palabra por palabra

Synonyma

ballabhadra bhaṭṭācārya—Balabhadra Bhaṭṭācārya; bhakti adhikārī—devoto genuino; mathurā-gamane—mientras viajaba por Mathurā; prabhura—del Señor; yeṅho—quien; brahmacārī—actuó como brahmacārī.

balabhadra bhaṭṭācārya — Balabhadra Bhaṭṭācārya; bhakti adhikārī — pravý oddaný; mathurā-gamane — během cest po Mathuře; prabhura — Pána; yeṅho — kdo; brahmacārī — jednal jako brahmacārī.

Traducción

Překlad

Como devoto genuino, Balabhadra Bhaṭṭācārya, el vigésimo tercero de los compañeros principales, actuó como brahmacārī de Śrī Caitanya Mahāprabhu cuando el Señor viajó por Mathurā.

Jelikož Balabhadra Bhaṭṭācārya, dvacátý třetí hlavní společník, byl pravý oddaný, jednal jako brahmacārī Śrī Caitanyi Mahāprabhua při Jeho cestách Mathurou.

Significado

Význam

Balabhadra Bhaṭṭācārya actuó como brahmacārī o ayudante personal de un sannyāsī. El sannyāsī no debe cocinar. Por lo general, el sannyāsī toma el prasādam en casa de un gṛhastha, y un brahmacārī le sirve en lo que a esto se refiere. El sannyāsī debe ser el maestro espiritual, y el brahmacārī su discípulo. Balabhadra Bhaṭṭācārya actuó como brahmacārī de Śrī Caitanya Mahāprabhu cuando el Señor viajó por Mathurā y Vṛndāvana.

Balabhadra Bhaṭṭācārya jednal jako brahmacārī neboli osobní asistent sannyāsīho. Sannyāsī by neměl vařit. Obvykle přijímá prasādam v domě nějakého gṛhasthy a brahmacārī je mu v tomto ohledu nápomocný. Sannyāsī by měl být duchovním mistrem a brahmacārī žákem. Balabhadra Bhaṭṭācārya tedy při cestách Śrī Caitanyi Mahāprabhua Mathurou a Vrindávanem jednal jako Jeho brahmacārī.