Skip to main content

Text 9

Text 9

Texto

Verš

māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ
śete sākṣāt kāraṇāmbhodhi-madhye
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye
māyā-bhartājāṇḍa-saṅghāśrayāṅgaḥ
śete sākṣāt kāraṇāmbhodhi-madhye
yasyaikāṁśaḥ śrī-pumān ādi-devas
taṁ śrī-nityānanda-rāmaṁ prapadye

Palabra por palabra

Synonyma

māyā-bhartā—el Señor de la energía ilusoria; aja-aṇḍa-saṅgha—de los muy numerosos universos; āśraya—el refugio; aṅgaḥ—cuyo cuerpo; śete—Él yace; sākṣāt—directamente; kāraṇa-ambhodi-madhye—en medio del océano Causal; yasya—cuya; eka-aṁśaḥ—una porción; śrī-pumān—la Persona Suprema; ādi-devaḥ—la encarnación puruṣa original; tam—a Él; śrī-nityānanda-rāmam—al Señor Balarāma en la forma del Señor Nityānanda; prapadye—yo me entrego.

māyā-bhartā — vládce klamné energie; aja-aṇḍa-saṅgha — mnoha vesmírů; āśraya — útočiště; aṅgaḥ — jehož tělo; śete — On leží; sākṣāt — přímo; kāraṇa-ambhodhi-madhye — uprostřed Příčinného oceánu; yasya — jehož; eka-aṁśaḥ — jedna část; śrī-pumān — Nejvyšší Osoba; ādi-devaḥ — původní inkarnace puruṣi; tam — Jemu; śrī-nityānanda-rāmam — Śrī Balarāmovi v podobě Pána Nityānandy; prapadye — odevzdávám se.

Traducción

Překlad

Ofrezco reverencias a los pies del Señor Nityānanda Rāma, cuya representación parcial llamada Kāraṇodakaśāyī Viṣṇu, que yace sobre el océano Kāraṇa, es el puruṣa original, el Señor de la energía ilusoria, y el refugio de todos los universos.

Skládám poklony u nohou Śrī Nityānandy Rāmy, jehož částečným zastoupením je Kāraṇodakaśāyī Viṣṇu ležící v oceánu Kāraṇa, původní puruṣa, pán klamné energie a útočiště všech vesmírů.