Skip to main content

TEXT 5

VERSO 5

Texto

Texto

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ
dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

Palabra por palabra

Sinônimos

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — también; vīrya-vān — muy poderosos; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — y; śaibyaḥ — Śaibya; ca — y; nara-puṅgavaḥ — héroe en la sociedad humana.

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — também; vīrya-vān — muito poderoso; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — e; śaibyaḥ — Śaibya; ca — e; nara-puṅgavaḥ — herói na sociedade humana.

Traducción

Tradução

También hay grandes, heroicos y poderosos guerreros, tales como Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja y Śaibhya.

Há também grandes combatentes heróicos e poderosos, tais como Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja e Śaibya.