Skip to main content

TEXT 27

TEXT 27

Texto

Tekst

tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt
tān samīkṣya sa kaunteyaḥ
sarvān bandhūn avasthitān
kṛpayā parayāviṣṭo
viṣīdann idam abravīt

Palabra por palabra

Synonyms

tān — todos ellos; samīkṣya — después de ver; saḥ — él; kaunteyaḥ — el hijo de Kuntī; sarvān — toda clase de; bandhūn — parientes; avasthitān — situado; kṛpayā — por compasión; parayā — de un alto grado; āviṣṭaḥ — abrumado; vīṣidan — mientras se lamentaba; idam — así pues; abravīt — habló.

tān — kõiki neid; samīkṣya — olles näinud; saḥ — tema; kaunteyaḥ — Kuntī poeg; sarvān — kõikvõimalikke; bandhūn — sugulasi; avasthitān — asetsevaid; kṛpayā — kaastundest; parayā — sügavast; āviṣṭaḥ — haaratud; viṣīdan — kurtes; idam — niiviisi; abravīt — lausus.

Traducción

Translation

Cuando el hijo de Kuntī, Arjuna, vio a todas esas diversas clases de parientes y amigos, se llenó de compasión y dijo lo siguiente.

Kui Kuntī poeg Arjuna nägi kõiki neid lähedasemaid ja kaugemaid sõpru ja sugulasi, valdas teda kaastunne ning ta lausus järgmist.