Skip to main content

Word for Word Index

vidyādhara-adhipatyam
mastership of the Vidyādharas (as an intermediate result) — ŚB 6.16.28
vidyādhara-apsarobhiḥ ca
and by the Vidyādharas and Apsarās — ŚB 6.7.2-8
sa-vidyādhara-cāraṇāḥ
along with Vidyādharas and Cāraṇas — ŚB 11.14.5-7
siddha-vidyādhara-cāraṇāḥ
the Siddha, Vidyādhara and Cāraṇa demigods — ŚB 10.85.41-43
gandharva-vidyādhara-siddha-cāraṇāḥ
the Gandharvas, Vidyādharas, Siddhas and Cāraṇas — ŚB 10.27.24
vidyādhara-gaṇāḥ
the inhabitants of Vidyādhara-loka — ŚB 8.18.9-10
vidyādhara-kinnarāḥ
the Vidyādharas and Kinnaras — ŚB 11.6.2-4
vidyādhara-mahā-uragāḥ
the Vidyādharas and the great serpents — ŚB 11.31.2-3
vidyādhara-patim
the King of the Vidyādharas — ŚB 6.16.49
vidyādhara-strībhiḥ
with the women of the Vidyādhara planet — ŚB 6.17.2-3
vidyādhara
the Vidyādharas — ŚB 2.1.36, ŚB 8.20.19, ŚB 10.74.13-15
the residents of the Vidyādhara planet — ŚB 2.6.43-45
Vidyādharas — ŚB 5.25.7, ŚB 11.2.23
the lesser demigods known as Vidyādharas — ŚB 6.3.19
the residents of Vidyādharaloka — ŚB 7.8.37-39
the inhabitants of Vidyādhara-loka — ŚB 8.2.5
by the Vidyādharas — ŚB 10.34.9
by residents of the Vidyādhara planet — ŚB 10.78.13-15
(like) Vidyādhara demigods — ŚB 10.82.7-8
other demigods — ŚB 4.1.22
vidyādhara-ādayaḥ
the inhabitants of Vidyādhara-loka, and so on. — ŚB 4.18.19