Skip to main content

Word for Word Index

mahā-viṣṇu-avatāra
incarnation of Mahā-Viṣṇu. — CC Ādi 17.319
viṣṇu-aṁśa sama
representative of the Supreme Personality of Godhead. — CC Madhya 1.178
viṣṇu-bhaktaḥ
a devotee of Lord Viṣṇu — CC Ādi 3.91
viṣṇu-bhakti
devotional service to Lord Viṣṇu — CC Madhya 8.57
brahmā, viṣṇu, śiva
Lord Brahmā, Lord Viṣṇu and Lord Śiva — CC Madhya 20.301
viṣṇu daraśana
visiting the temple of Lord Viṣṇu — CC Madhya 9.77
seeing the temple of Lord Viṣṇu. — CC Madhya 9.222
viṣṇu viśva-dhāma
Lord Viṣṇu, the abode of the total universes. — CC Ādi 5.76
viṣṇu-dvāre
by Lord Viṣṇu — CC Ādi 4.13
dīrgha-viṣṇu
Dīrgha Viṣṇu — CC Madhya 17.191
viṣṇu-dūta
the attendants of Lord Viṣṇu — CC Antya 3.57
viṣṇu-gāthāḥ
the holy names of Lord Viṣṇu. — CC Madhya 23.21
viṣṇu-jana-priyaḥ
who is very dear to the Vaiṣṇavas, devotees of Lord Viṣṇu. — CC Madhya 24.117
viṣṇu-kāñcī
to the holy place named Viṣṇu-kāñcī — CC Madhya 9.69
viṣṇu-kāñcīte
at Viṣṇu-kāñcī — CC Madhya 20.217
viṣṇu-loka-nāma
known as Viṣṇuloka — CC Madhya 21.46
mahā-viṣṇu
Lord Mahā-Viṣṇu — CC Ādi 5.75, CC Madhya 20.323
the original Viṣṇu — CC Ādi 6.7
Mahā-Viṣṇu — CC Madhya 21.39
mahā-viṣṇu nāma
called Lord Mahā-Viṣṇu — CC Madhya 20.278
viṣṇu-mandira
of the Viṣṇu temple — CC Madhya 24.343
viṣṇu-maṇḍape
in the corridor of a Viṣṇu temple — CC Ādi 17.115
viṣṇu māni
accepting as Lord Viṣṇu or the Personality of Godhead — CC Madhya 25.78
viṣṇu-mūrti
the Deity of Lord Viṣṇu — CC Madhya 9.221
Lord Viṣṇu — CC Madhya 20.229
viṣṇu-naivedya
food offered to Lord Viṣṇu — CC Ādi 14.39
viṣṇu-nindā
defaming or blaspheming Lord Viṣṇu — CC Ādi 7.115
viṣṇu-vaiṣṇava-nindā
blaspheming Lord Viṣṇu or His devotee — CC Madhya 22.120
viṣṇu-nāma
the holy name of Lord Viṣṇu — CC Madhya 6.95
viṣṇu-pāda-padme
in the lotus feet of Lord Viṣṇu — CC Ādi 16.80
viṣṇu-prīte
for the satisfaction of Lord Viṣṇu — CC Ādi 13.120
viṣṇu-purāṇa-ādi
Viṣṇu Purāṇa and other PurāṇasCC Ādi 7.117
viṣṇu-purī
Viṣṇu Purī — CC Ādi 9.13-15
viṣṇu-pāda-utpatti
her origin from the lotus feet of the Lord — CC Ādi 16.83
pālayitā viṣṇu
the maintainer, Lord Viṣṇu — CC Ādi 5.111
viṣṇu-pāśe
Lord Viṣṇu — CC Madhya 3.164
viṣṇu-rūpa
the form of Lord Viṣṇu — CC Ādi 5.104
Lord Kṛṣṇa in His form as Viṣṇu — CC Madhya 20.289
viṣṇu-rūpe
in the form of Lord Viṣṇu — CC Madhya 20.314
viṣṇu-samarpaṇa
offering to Lord Viṣṇu — CC Madhya 3.41